SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra [ई] माघ पु० मघानजलयुक्का पौर्णमासी माघी मात्र मासेऽय् । चैत्रावधि एकादशे चान्द्र मासे । तत्पौर्णमास्यां स्वी० ङीप् । शिशुपालबधकाव्य, तत्कर्त्तरि च पु० । “तावना भारखे र्भाति यावन्याघस्य नोदव" इत्य ुद्भटः 1 माय न० मा भवं यत् । कुन्दपुष्ये । मङ्गल्य न० मङ्गलमेत्र मङ्गलाय हितं वा ष्यञ् । मङ्गले, मङ्गलसा धने च । [ याम् । वायमाखालता साङ्गत्याही स्त्रो माङ्गल्यमर्हति बई - अच् । म चिकालो मच - एवल | अम्बडायां मचिकायाञ्च । मञ्जिष्ठ १० मङ्गिष्या रक्क्रमण् । रक्त । तद्वति त्रि० । माठत् पु० मन -अरन् ठान्नदेशः ततः खार्थे ण, सूर्यस्य पारि पार्श्वे महति चरण् वा । सूर्यस्य पारिपार्श्वि के गणभेदे । · स्वनामख्याते कन्दभेदे माया (ज) क न मारुच www.kobatirth.org मातङ्गए अव 9 "हरिद्रा माया (न) कचुरिति पत्रिकाप्रमाणम् । मात्र ५० मनोरपत्य था अल्पार्थे णत्वम् । अल्पभ्यस्क मनुष्य ! स्वार्थे कन् । तत्त्र, हारभेदे च । मागवीन लागवन्थेदम् खञ् । वालकसम्वन्विनि । मायव्य न० माणवानां समूहः यत् । बालकसमूहे । मणिक्य न० मगिरि कार्यति केक खार्थे ष्यञ् । (माणिक) रक्तवर्णे रत्नभेदे ग्टह गोधिकायाञ्च । [ लऩणे । मणिबन्ध (अव) न० मणिबन्ध ( मन्ध ) पर्वते मत्रः काण । सैन्द्रवमतङ्गस्य मुनेरयम् गा । गज, किरातजातिभेदे, । • च । दशमहाविद्याभेदे स्त्री० ङीप् | म त र प मातङ्ग दूव मकरो जलजन्तुः । महानत्स्यभेदे । मातरपि वा माता च पिता च द्वन्द मातुर्वा मातरादेशः । मालापिलोः | पर्ने मातुराङ् । तयं रर्थयोः । मातरिव ५० मातरि श्राकाशे यति वर्द्धते वि-कनिन् चि ग्रलब्६० । बायो O 1 ट् गुट् वा । Acharya Shri Kailassagarsuri Gyanmandir T For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy