________________
Shri Mahavir Jain Aradhana Kendra
[ई]
माघ पु० मघानजलयुक्का पौर्णमासी माघी मात्र मासेऽय् । चैत्रावधि एकादशे चान्द्र मासे । तत्पौर्णमास्यां स्वी० ङीप् । शिशुपालबधकाव्य, तत्कर्त्तरि च पु० । “तावना भारखे र्भाति यावन्याघस्य नोदव" इत्य ुद्भटः 1
माय न० मा भवं यत् । कुन्दपुष्ये ।
मङ्गल्य न० मङ्गलमेत्र मङ्गलाय हितं वा ष्यञ् । मङ्गले, मङ्गलसा
धने च ।
[ याम् ।
वायमाखालता
साङ्गत्याही स्त्रो माङ्गल्यमर्हति बई - अच् । म चिकालो मच - एवल | अम्बडायां मचिकायाञ्च । मञ्जिष्ठ १० मङ्गिष्या रक्क्रमण् । रक्त । तद्वति त्रि० । माठत् पु० मन -अरन् ठान्नदेशः ततः खार्थे ण, सूर्यस्य पारि पार्श्वे महति चरण् वा । सूर्यस्य पारिपार्श्वि के गणभेदे ।
·
स्वनामख्याते कन्दभेदे
माया (ज) क न मारुच
www.kobatirth.org
मातङ्गए
अव
9
"हरिद्रा माया (न) कचुरिति
पत्रिकाप्रमाणम् ।
मात्र ५० मनोरपत्य था अल्पार्थे णत्वम् । अल्पभ्यस्क मनुष्य ! स्वार्थे कन् । तत्त्र, हारभेदे च ।
मागवीन लागवन्थेदम् खञ् । वालकसम्वन्विनि ।
मायव्य न० माणवानां समूहः यत् । बालकसमूहे ।
मणिक्य न० मगिरि कार्यति केक खार्थे ष्यञ् । (माणिक) रक्तवर्णे रत्नभेदे ग्टह गोधिकायाञ्च ।
[ लऩणे । मणिबन्ध (अव) न० मणिबन्ध ( मन्ध ) पर्वते मत्रः काण । सैन्द्रवमतङ्गस्य मुनेरयम् गा । गज, किरातजातिभेदे, ।
•
च । दशमहाविद्याभेदे स्त्री० ङीप् |
म त र प मातङ्ग दूव मकरो जलजन्तुः । महानत्स्यभेदे । मातरपि वा माता च पिता च द्वन्द मातुर्वा मातरादेशः । मालापिलोः | पर्ने मातुराङ् । तयं रर्थयोः ।
मातरिव ५० मातरि
श्राकाशे यति वर्द्धते वि-कनिन् चि
ग्रलब्६० । बायो
O
1
ट् गुट् वा ।
Acharya Shri Kailassagarsuri Gyanmandir
T
For Private And Personal Use Only