SearchBrowseAboutContactDonate
Page Preview
Page 874
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८६८] मांसफला स्त्री. मांसमिव कोमलं फलं यस्याः । वार्तायाम् । मोसमासा स्त्री० मस परिणामे घज मांसस्य परिणामो यस्याः ५ मा माघपण्याम् । [सुगन्धिद्रव्यभेदे (चामकप ) मासरोहिणी स्त्री० मांस रोड्यति रुह-णिच णिनि या न पुक । मांसल मांस-बलवत्यर्थ लच् । बलवति स्थ ले. पुष्टे च ।' मांसल फला स्त्री. मांसलं पुष्टं फलमस्याः । वार्ताक्याम् । मांससार पु० त० । मेदमि | मांस हादयोऽप्यन ।। मांसहासा स्त्री० मांसेन हरखते कर्मणि. घ । देहस्थ चर्मणि । मासिक त्रि. मांसं पस्यमस्य ठक् । मांसविक्रयोपजीविनि ! (कसाइ)। सांसिनो स्त्री० मांसस्तदाकारस्त हेतुत्व वाऽस्त्वस्याः इनि | जटामां स्थाम् । मांसो स्ती माममस्त्यस्य अच् गौ० ङीष् । जटामांस्याम् । माकन्द पु० माति मा-किप मा: परिमित : कन्दोऽस्य | याम्छ । ग्रा मलयां, पीतचन्दने, ( बहुमलो ) चन्दने, नगरभेदे च स्ती' गौरा० डीघ् । माकही तीमकरस्य तत्स्थरविकालस्य दूयस् अण् । मकरस्यतर काले तदार धमाघमारस्य शुक्लसप्तस्यां तन्म रोगञ्च शोकञ्च मा हन्तु सप्तमी”ति हटतिः । माक्ष स्स हायां भ्वा० पर सक० सेट् इदित् । माइत अमाङ्गीत् । माक्षि(क्षी)क न० मक्षिका भि: सम्भ,त्य कृतम् अण ट० वा दीर्घ: । उपधातुभेदे मधनि तच ल्यगुणे स्वर्णमाक्षिके रौप्यमानि के च । माक्षिकज न० माचिका जायते जन-ड। सिक्थके (मोम) । माक्षिकफल पु० माचि कमिव मधुर फल मस्य । मधुनारिकेले । माक्षिक गर्करा स्त्री० ईत० । मधुजाते रुण्डभेदे (मिता गड) । मागध ए. मगधदेशे भवः अण् । श्वेत जीरके स्तुतिपा... ( .! वर्णसङ्करभेदे च यूधिकायां, विप्पल्यां. सूक्ष्म लायां, शर्करायां, सापाविशेघे च स्त्री० होम् । मगधदेश जाते नि . मागछ खारिका स्खो लीलावत्य को परिमार दे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy