________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८६७ ]
महोदरी स्त्रो० महदुदरं यस्याः । शतमूल्याम् वृहददरयुक्त त्रि। महोन्नत पु० कम • । तालवृक्ष । अत्यन्तोनियुक्त वि०। महोरग पु० कम्म० । वृहत्सर्पभेदे महोरगाकारोऽस्यस्य अच् । त
गरमले न । महोलका स्त्रो० कम । वृहदुलकायाम् । महौषध न० कम्म' । शुण्ठयाम, लशुने, बाराहीकन्द, वमनाभे विधे, ... पिप्पल्याम्, अतिविषायां, वीर्य दौषधमाव च। महौषधि स्त्री० कर्म । दू यां, लज्ज्वालु छुपे 'नहदेवो तथा
व्याघ्रो बला चातिबला तथा । शङ्खपुष्पी तथा सिंहो अष्टमी च सुवर्चला। महोषध्य टकं प्रोक्त"मित्युक्त देवादीनां स्नानद्रव्यभेदे ।
श्व त कण्ट कार्या डीप ।। मा शदे अक० माने सक० जु० प्रा० अनिट । मिमीते अमित । मा माने अदा०प० स० अनिट् । माति अमासीत् । मा माने दि. आ. सक• अनिट् । मायते अमात । मा अव्य० डिदनुबन्धात् देवादिकात् मा धातोः किम् । वारणे । धातो
त्व न शन्द डित्त्वव्यवहारात् न माड्योगे इति पाणिनिस्नम् । डि दनुवश्वपून्य धानिध्यवस्तु न डित् तेन तद्योगे अडागम: स्थादेव मा निषाद ! प्रतिष्ठां त्वमगम:" त रामायणम् । मा
क-टाप् । लक्ष्मपाम्, मातरि च स्त्री० माभावे किप । माने स्त्री. मास न० मन-स दीर्घश्च । 'मां स भन्नयितामुत्र यस्ख मांसमिहामाहम् ।
दूनि मांसस्य मांसद'मित्य तो प्राणिदेहस्थशोणित परिपाकजे धातुभेदे।
__. .रोहिण्यां खतायाम् । मांसच्छ हा स्त्री० मांस छादयति छद-णिच-अच् हवः । मांस मापन न, मांसाज्जायते जन-ड । देहस्थे मांसजन्य मेदसि । मालिन पु० मांत लोहात्मकं मांस दल यति दल-णिच् -ल्यु ।
प्लोहघातकवच। मांसदाविन् १० मांसद्रावयति णिच् णिनि । अम्लकेतसे । मांसपेशि स्त्री० ६० । गर्भस्थात्रयम्भेदे । वा डीप तव ।
For Private And Personal Use Only