SearchBrowseAboutContactDonate
Page Preview
Page 872
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८६६ महीय्यमान लि. महीयते मही+कण्डा• यक्-शानच । पूज्ये. श्रेष्ठ च 'महीय्यामाना भवताऽतिमान"मिति भट्टः । . महीरुह पु० मह्यां रोहति रुह-क । क्षे, शाके च । महीलता स्त्री० मह्या लतेव । ( केचो ) किञ्चलके । महेच्छ त्रि• महती इच्छा यस्य । महाशये । महेन्द्र पु० महान् इन्द्रः इन्द्रस्यापि नियन्तृत्वात् । परमेश्वरे, महे श्वर्थवति इन्द्र, नम्बु हीपस्थ पर्वतभेदे च । महेन्द्रकदली स्त्री० महेन्द्रप्रिया तदर्णा वा कदली । कदलीभेदे । महेन्द्रपुरी स्त्री० ६त | अमरावायाम् । महेन्द्रनगर्यादयोऽम्यत्र । महेन्द्र वारुणौ स्त्री महेन्द्रश्च यरुणच तयोरियं प्रियत्वात् । अगा देव ताइन्हे उत्तरपदवृद्धिः । (माकाल ) लताभेदे । महेरणा स्त्री० महं गजोत्मत्रमोरयति ल्य । गल्ल की च्चे । महेश पु० कर्म । शिवे | महेश्वरोऽप्यत्र ‘महेश्वर स्वयम्बक एव नापर' __ इति रधः । महेशवन्धु पु० ६त० । विल्ववृक्षे । महेला स्त्री० कर्मः । स्थ लैलायाम् ( वड़एलाची ) महोक्ष पु० महान् उक्षा अच समा० । वृहद्दथे, 'महोच्च बा महाज वा श्रोत्रियाय प्रकल्पयेदिति मनुः । महोटी स्त्री० महान्ति फलापेक्षया स्थ लानि उटानि पर्यान्यस्याः डीम् । वृहत्या उत्यले च । . महोत्यल पु० कर्म । पद्म, सारसपक्षिणि च । महोत्सव पु० कम्म । सन्ततसुखसम्पादकच्यापारे। महोत्साह वि० महान् उत्पाहो यस्य । अत्यन्तोद्यमयुक्त । महोदधि पु. कर्म । समुद्रे । महोदय पु० महान् उदयो वृद्धिराधिपत्यं वा यत्र । कान्यकुलदेगे । तद्देशस्थ पुरभेदे २० । स्टन्य कार्योदययोगात् ‘ामा पाते श्रवणमित्यादिलक्षणात् 'f चिदूने महोदय' इत्य न किञ्चिदूने योगभेदे पु० । नागबलायां स्त्री। For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy