________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८६५]
महि (ही ) स्त्री० मह इन् वा डीप । प्रथिन्याम् | डोबन्नस्तु मा.
लव देशस्थ नदीभेदेऽपि । महिका स्त्री० महाते मह-कन् । हिमे । महिमन् पु० महतो भावः इमनिच डित्त्व न टिलोपः । महत्त्वे, ईश्व
रैश्वर्य भेदे च । म ( मि ) हिर पु० मह-( मिह-) किरच । सूर्य । महि(हे)ला स्त्री. मह-इलच् । योषिति, प्रियङ्गखतायां, रेणुका
गन्धद्रव्य , मत्तायां स्त्रियाञ्च । एलच । महेलापि, योघिति । महिष पु० मह-'टषच । स्वनामख्याते पशुभेदे, महिषासुरे च । रा.
तः कृताभिषेकायां स्त्रियां, महिघजाति स्त्रियाम.: अोषधिभेदे च स्वी० डीप ।
[नादयोऽन्यत्र । महिषध्वज पु० महिषो ध्वजश्चिन्न वाहनत्वेनास्य | यमे | महियवाहमहिषमर्दिनी स्त्री० महि महिषासुरं मृगाति, मृद-णिनि डोम्
। ६० । दुर्गाभेदे । महिषान पु० महिपस्याचीव अच् । गुग्ग लभेदे | खार्य कन् तव । महिषासुर पु० रम्भासुरैण महिष्यामुत्पादिते कासुरभेदे, महिषाख्यगुग्गु लौ च |
[भूमिजगुग्गु लौ । महिषासुरसम्भव पु० महिषासुरात्तनमेटमः सम्भवति भू-अच् । महीक्षित् पु० महीं क्षयते ईष्टे शि-ऐश्वर्य किए तुक् च । कृपे । महौज न० मझा जायते जन-ड। बाद के। मङ्गलय, नर___ कासरे च पु० । महीध्र पु० महीं धारयति धु-क । पर्वते । अच् । महीधरोऽप्यत्र । महीप्राचोर न० मह्याः प्राचीरमिवावरकत्वात् । समुद्र । महीभृत् पु० महीं विभर्ति धारयति पालयति वा भृ-किए । पर्व
ते, भूमिपाले च । महीयस् त्रि. अतिशयेन महान महत्+यस । अतिमहति महतो
महीयानि”ति युतिः ।
For Private And Personal Use Only