________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८६४ ]
महाशतावरी स्त्री० कर्म • ! वृहच्छतावान् । महाराय त्रि. महान उदार ग्राशयो यस्य । महानुभावे । महाशाखा स्त्री० महती शाखास्योः । नागवलायाम् । महायालि पु० कर्म । स्थूलशालौ । शीतले वि० । महाशौता स्त्री० महतो शीता शीतला । शतमू ल्याम् अतिमहाशक्ति स्वो महती मुक्ताकारणत्वन प्राशस्त्यात् शुक्तिः । मुक्ताहेतौ
शुक्तौ । महाशूद्र पु० कर्म । आभीरे (अाहीर) जातिभेदे तत्पत्नवा डीम् । महाश्मशान न० कर्म० । काश्याम समल कर्म सहित सर्व जीवाना
पुनरनुत्पादनाय नाशाधारत्वात् तस्यास्तथात्वम् । महाश्यामा स्त्री० कर्मः । श्यामाल तायां, शिंशप में दे च । महाथाबणिका स्त्रो० कर्म । ( थुलकड़ी ) चा पभेदे । महावता स्त्री० कर्म • सरख त्याम्, कृष्णम मकुष्मा च । महाटमी स्त्री० कम । 'आश्विने शुक्लपक्षस्य भनेद्या तिथिरष्टमी ।
महाष्टमीति सा प्रोक्त 'त्य लायामाश्विन शुक्लाष्टम्याम् । महासज पु० कर्म । असभवृक्ष, पनसवृक्षच ( काटाल ) । महासह पु० कर्म• | पुष्प प्रधाने कुजकवृक्ष, माषपण्यम्, अग्नान___ वृचच स्ती० । अतिच्चमे त्रि० । महासान्तपन न० । कर्म ० 1 सप्ताहसाध्ये स्मृत्यु के व्रतभेदे । महासार पु• महान् सारोऽस्य । दुखदिरे । महासुगन्धा स्त्री सुष्टु, गन्धोऽस्साः कर्म । गन्धनाकल्यामु, अति
सुगन्धयुक्त त्रि। महासेन पु० महती सेनाऽस्य | कार्तिकेये । वृहत्सेनाधिपतौ त्रि! महास्कन्ध पु० महान् स्कन्धोऽस्य | जम्ब वृक्ष । महाहास पु० कम । अट्टहासे, उच्च हाँसे । महाहिगन्धा पु० अहेर्गन्धो हिंसा यस्मात् अहिगन्धो नकुलः सम
त्व नात्यल्य अच् कर्म • । गन्ध नाकुल्याम् । सहाहवा स्त्री० कर्म । कपिकच्छम् ( अालकुची ) अति खर्वे त्रि
For Private And Personal Use Only