________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८६३ ]
प्रभापुञ्जस्य संक्रमण वा। तत्र प्रमापुङसंक्रमणमयनांशानुसारेण अरमासाधिक षट्षष्टिवत्मरैरेकै कांश परित्यज्य ततः पश्चात्पश्चात्तरादौ स्थाने भवति इदानों च पश्चादय, पूर्वायने व पूर्व पूर्वतरादौ स्थाने भविष्यति । इत्यतस्तञ्चलमनियतस्थानत्वात् खरूपसंक्रमस्तु
स्थिरः सर्वदैकस्थाने जायमानत्वात् ।। महावीचि पु० नास्ति वीचिः सुखं यत्र स अधीचिः कर्मः । सुख
रहिते, “यत्र कल्लोलेन नीयते” इत्य तो वा नरकभेदे । महावीर पु० कर्म | गरुड़े, हनुमति, सिंहे, यज्ञाग्नौ, वन
श्वेततरङ्ग, कोकिले, धनुईरे, एकवीरजे, महाभूरे च क्षीरका
कोलीवच स्त्री० 1 महावीर्य पु० ६५० । वाराहीकन्द, परमात्मनि च । अतिषलवति
त्रि । वनकारियां, संज्ञायां सूर्य पत्नवाञ्च स्त्री० । महारहती स्त्री० कर्म 1 वार्ताक्याम् । महारक्ष पु० कम न हीजे, वृहत्तरौ च । महाव्याधि पु० कम । महारोगे, कुछादौ रोगे च | महाव्याहृति स्लो० कम । वैदिके भभवःस्वरात्मके मन्त्र नये । महाव्रण न० कर्म । ( नालिघा ) दुष्टवणे ।। महाव्रत न कम । अतिशयव्रते शारदीयदुर्गापूजादौ 'महाव्रतं
महापुण्यं शङ्कराद्यरनुष्ठितमिति पुराणाम् । हादशवार्षि के प्राय
चित्तात्मके व्रतभेदे च | महाशङ्ख पु० कर्म । तन्त्र वीराचारप्रसिद्दे टकपालास्थिजाते 'टल
लाटा स्थिखण्डेन रचिता जपमालिका | महाशङ्ख मयी माला ताराविद्याजपे प्रिये"त्य त माल्यभेदे, वृहच्छकच । 'पौण्ड'
दभौ महाशलमिति गीता । महाशठ पु० कर्म • । राजधुस्त रे । अतिधूर्त निन् । महाशा पुष्षी स्त्री० शाखब पुष्यनस्य डीप कर्म । यह मान
___ पताम् । साथै कान् । तलव । महाशता रही ० शतं मूलानि सन्त्य स्य व्यच् का बुर छताव र्याम्
For Private And Personal Use Only