________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८० ]
श्रपत्र पु० न विद्यते पत्नमस्य । अङ्ग्रे तस्य पात्राभावात् तथा त्वम् । अपत्रप लि. अपगता पा लज्जा यसात् ५ ब०। लज्जाहीने ! अपत्रपा स्त्री अप+लप-भावे अ । अन्य हेतु कलज्जायाम् । अपपिष्ण त्रि. अप+लप-दूष्णच । स्वभावतो लज्जाशीले ।' अपथ न० न पन्थाः न० त० वा अच । कुपटो, । अत्र वा अचोऽभावे . अपथिन् इत्यपि । ब| पथिशुन्य वि० पथोऽभावः मार्गाभावे अव्या अपय्य त्रि• पथि (रोगिभोजने) हितं पथिन्+यत् न त । रोगिमो. जनायोग्य।
[ अवदानमप्यनाथ । अपदान न० अप+दैप-ल्य ट । शोधने,करण ल्युट् । प्रशस्थे कर्मणि अपदिश न दिशयोर्मध्य अप+दिशा-अव्ययी। दिशोमध्ये विदिशि (कोण) इति ख्याते |
[ निमित्त, स्थाने च | अपदेश पु० अप+दिश-धज । लच्ये, स्वरूपाच्छादनरूप, छले, अपवंसज पु० अपध्वस्यतेऽनेन अपध्वसः वर्णानां भिन्नरूपतासंपा
दकः सङ्करस्तस्माज्जायते जन-डत | भिन्नवर्णसङ्गमजाते कर
गादौ संकीर्णवसें। अपध्वस्त वि० अप+वनस-क । निन्दिते, परित्यक्त', अवचूर्णिते च । अपनयन न० अप+नी-भावे ल्यद । दूरीकरणे, खण्डने च । अपनोदन न० अप+नुद-मावे ल्युट । दूरीकरण',खण्डने च । अपभ्रश न• अप+मन्ग-पाने घञ् । पत ने । अपनश्यते अधर्म हेतु
तया पत्यतेऽनेन करण घञ । साधशब्द भन्ने अपशब्द यज्ञादौ . तत्कथनस्य पापहेतुत्वात् | अपमान न० अप+मि-मा-बा भावे ल्यट् । अवज्ञायाम् । अपमित्यक न अपमितिरपमानः तेनाक दुःख यत्न । अपमानहेत.
कटुःखदाय के ऋगणे, तद्ग्रहण हि उत्तमर्ससमीपेऽनादरात् दु:खं भवति ।
[शस्वादिना स्वयमन्यतो वा भरणे । अपमृत्य पु० अपतटो मृत्यु : प्रा० स० । मरणहेतुरोगादिक बिना अपयान न० अप+या-भावे ल्यु ट् । अपसरण, पलायने च ।। अपर न०न पूर्यते यतः ट-अपादाने, अप न०त०। गजस्य पश्चाद्भागे । :
For Private And Personal Use Only