SearchBrowseAboutContactDonate
Page Preview
Page 868
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ [८६२ मधमेहवाश्मरी च तथोदरभागन्दरौ । इत्ये तेऽष्टौ महारोगा महापातकसम्भया' इत्य के महापातकजन्ये घु उन्मादादिघु रोगेछु । महारोरव पु० रुरोरयम् अण् कर्म । 'महारौरवसंज्ञस्तु ऊर्ध्वाध स्तानसंपुटे । धम्यते दिरामारैः पच्यते काल मञ्चय मित्य को नरकभेदे। महाघ वि. महान? मूल्य यस्य । बहुमूल्य । महार्णव ९० कर्म० । महासमुद्र । महाक न • कर्म० । इनार्दू के | महालय पु० महान ग्रात्यन्तिको लयो यत्र । परमात्मनि कम । वृहदालये तीर्थस्थाने, विहारे, . मौराचिनक षण प ३ च म० । "तम्यां दद्यात् न चेदत्त पितृणां वै महाल ये इति सतिः । म हाल मी स्त्री० कर्म । चण्डमाहितीय वरित देवता रूपे 'सेवे सैरिभ नीमिह महालक्ष्मों सरोजस्थिता मित्यु क्तलक्षणे अदादशभुजान्विते दुर्गागतिभेदे, तन्त्रोक्ने लक्ष्मीभेदे च । महाल ध्र ५० कर्म• | लोध्रपदे (पाठिया लोध) । महा / स्तो० तृणोति विस्त,णाति तृ-अच् कर्म । दूर्वायाम् । महावराह पु० कम० । वृहद्दराहरूपधारिणि भगवदवतारभेदें । महावरीह पु० महान अबरोहोऽस्य | पटवृक्ष । महावली स्त्री कम० । माधवीलतायाम् | महावाक्य न० कर्म० । परस्परसंबदार्थ के वाक्य समुदायरूपे एकवाक्ये "वाक्यानामेकवाक्यत्व पुन: संहत्य जायते” इति मीमांस काः । घेदान्तोक्त ब्रह्मविद्या प्रतिपादके 'तत्त्वमस्या पनि वाक्य , दा. नादौ अभिलापवाक्य च । महाविद्या स्त्री० कम 0 1 "काली तारा महाविद्या घोड़शी भुव नेश्वरी भैरवो, छिन्नमस्ता च f द्या धूमावती यथा । वगला सिद्धविद्या च मातङ्गी कमलामिका । एता: दश महाविद्या" इत्यता: सु काल्यादिप दशसु देयीसु । महाविपत्र न. रवे संक्रमरी | तत्स क्रमपञ्च स्वरूपतः संक्रमार्ग, For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy