________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १ ]
महामृग पु० महान् म्मृगः पशुः । गजे, शरभे च तयोर्हि पशुषु
महत्त्वात् तथात्वम् ।
महामेद पु० स्त्री० ६ ० | वैद्यकम सहाष्टवर्गो के बोषुधिभेदे । महामोह पु० महान् मोह : मानिहेतुको वस्तुतोऽनिष्टेष्वपि रागः । संसारतद्विष्यकारणरूपेऽज्ञानभ दे "तमोऽविवेको मोहः खादन्तः करणविभ्रमः। महामोहस्तु विज्ञेयो ग्राम्यभोगसुखेषण त्यक्त` मैन नादिसुखभोगेच्छारूपे :करणतिभेदे च वैषयिक सुखस्य वस्तुतोऽनिष्टत्वात् तथात्वम् ।
महाम्ल १० कर्म० । अत्यन्त े, तित्तिड़ोफले च तच पु० 1 महायज्ञ पु० कर्म० | नित्य ग्टहस्थकर्त्तव्य वेदाध्ययनाग्निहोत्रयज्ञपितृतर्पणभूतबल्लिकम्मतिथिप्रजनरूपेषु पञ्चसु कर्मसु ।
महारजत न० कर्म० । काञ्चने | तस्य हि रङ्ककत्वात् महत्व, वृहद्रौप्य धुस्तरे च पु० ।
महारजन न० रजत्यनेन ल्युट् क ० | कुसुम्भपुय े, स्वर्णे च । महारथ पु० "एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्र - शास्त्रमत्रोपच विज्ञेयः स महारथः " इत्युक्त े योधभ दे | [न० महार स पु० ६त्र० खर्जूरे, कशेरुणि, इक्षौ, पारदे च । काञ्जि महाराज जि) क पु० महान् सन् राजते वुन् पृ०इकं वा । विंशत्यधिकशतद्वय संख्याते गणदेवभेदे |
महाराज द्रुम पु० कर्म० । श्रारग्बधे (मोन्दाल) |
दात्
महारात्रि स्त्री० "ब्रह्मणश्च निपाते च महाकल्पो भवेन्नृप ! | प्रकीर्त्तिता महारात्रि रित्यक्त महाकल्पात्मके महाप्रलये "अर्द्धरापरं यत्त मुहूर्त्त इयमुच्यते । मा महाराविरुद्दिष्टे" ति तन्त्रोक्त अर्द्धरात्रोपरि हर्त्त द्वयात्मके रात्रिकाले । महाराष्ट्र पु० कर्म । ( महाराट्टा) देशभेदे । तद्देशः कारणत्व ेन वस्त्यस्या अच् गौ ङीष् । जपिप्पल्या शाकभेदे च स्त्री० | महारि पु० कर्म० । गिरिजाते निम्बमे दे | कात्यशुभे न० | महारोग ५० कर्म | "उन्मादो राजच्मा च श्यावस्त्वग्दो एव च ।
✓
For Private And Personal Use Only