________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८६० ]
महाप्राण पु० महान बहु कालस्थायित्वात् श्रेष्ठः प्राणोऽस्य | द्रोण
काके कम० । वर्णोच्चारणस्य वाह्यप्रयत्नभेदे, स च वर्व दितीयचतुर्थवर्णानां शपमहानामुच्चारण प्रयत्न : तेषामञ्चारणे हि प्राण
वायोभूयान् प्रयास इति तेषामपि महाप्राण त्वमपचारात् ।। महाफल पु० महत् पत्रामेचया दृहत् फलमस्य । विल्ववजे । इन्द्र
वारुण्यां (राखालशशा) स्त्री० । महादल पु० महत् बन यस्य । वायौ, बुद्धे च बनवति त्रि० महत्
बलं यस्मात् ५५० । सीस के न। पीतवाश्यालके स्त्री । महाभारत पु० न० “चत्वार कतो वेदा भारतञ्चैतदेकतः । पुरा
किल सुरैः सर्वैः समस्य तुलया पृतम् । चतुभ्य: सरहस्ये म्यो वेदेश्योऽभ्यधिक यदा । तदा प्रति लोकेऽस्मिन् महाभारतमुच्यते । महत्त्वात् भारतत्वाच महाभारतमुच्यते" इत्य क्तलक्षणे व्यासप्रणीते
लन्न श्लोकात्म के अन्यभेदे । महाभौता स्त्री० कर्म० । लज्जालुलतायाम् स्वयमा नेण हि सङ्कोचेन
तस्या अतिभीतत्वम | प्रतिभीते नि । महाभूत न० कर्म | सर्वेषां पञ्चात्मकता प्रात्या स्थूल तापन ए वृहतम,
पृथिव्यप्ते जोवायाका येषु पञ्चसु भूतेषु । 'तं धेधा विदधे ननं म.
हाभूत समाधिने”ति रघुः । महाङ्ग पु० कर्म • । नीलभृगराज । महामनस् त्रि • महदुदारं मनस्तद्व्यापारोऽस्य | महाशये । महामात्र पु० "मन्त्र कर्मणि भूषायाम् वित्त माने परिच्छादे | माला
तु महती येषां महामावास्तु ते स्मृता" इत्य के । प्रधानामात्य । महामाया स्त्री० कर्म० अन्यस्मिन् अन्य धर्मावभासो हि माया मई
जगन्मूलत्वात्तस्या महत्त्वम् । जगत्कारणभूतायाम् अयिद्यायां तदधिष्ठालयां दुर्गायाञ्च "महामाया हरेच पा यया संमोद्यते
जगदि"ति चण्डौ । महामाष पु. कर्म० । राजमाघे मुगाद्यपेक्षया तस्य हि महत्त्वम् । महामूल पु० महत् वीर्यकारित्वात् श्रेष्ठं मल मस्य । राजपलाण्डौ ।
For Private And Personal Use Only