SearchBrowseAboutContactDonate
Page Preview
Page 866
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८६० ] महाप्राण पु० महान बहु कालस्थायित्वात् श्रेष्ठः प्राणोऽस्य | द्रोण काके कम० । वर्णोच्चारणस्य वाह्यप्रयत्नभेदे, स च वर्व दितीयचतुर्थवर्णानां शपमहानामुच्चारण प्रयत्न : तेषामञ्चारणे हि प्राण वायोभूयान् प्रयास इति तेषामपि महाप्राण त्वमपचारात् ।। महाफल पु० महत् पत्रामेचया दृहत् फलमस्य । विल्ववजे । इन्द्र वारुण्यां (राखालशशा) स्त्री० । महादल पु० महत् बन यस्य । वायौ, बुद्धे च बनवति त्रि० महत् बलं यस्मात् ५५० । सीस के न। पीतवाश्यालके स्त्री । महाभारत पु० न० “चत्वार कतो वेदा भारतञ्चैतदेकतः । पुरा किल सुरैः सर्वैः समस्य तुलया पृतम् । चतुभ्य: सरहस्ये म्यो वेदेश्योऽभ्यधिक यदा । तदा प्रति लोकेऽस्मिन् महाभारतमुच्यते । महत्त्वात् भारतत्वाच महाभारतमुच्यते" इत्य क्तलक्षणे व्यासप्रणीते लन्न श्लोकात्म के अन्यभेदे । महाभौता स्त्री० कर्म० । लज्जालुलतायाम् स्वयमा नेण हि सङ्कोचेन तस्या अतिभीतत्वम | प्रतिभीते नि । महाभूत न० कर्म | सर्वेषां पञ्चात्मकता प्रात्या स्थूल तापन ए वृहतम, पृथिव्यप्ते जोवायाका येषु पञ्चसु भूतेषु । 'तं धेधा विदधे ननं म. हाभूत समाधिने”ति रघुः । महाङ्ग पु० कर्म • । नीलभृगराज । महामनस् त्रि • महदुदारं मनस्तद्व्यापारोऽस्य | महाशये । महामात्र पु० "मन्त्र कर्मणि भूषायाम् वित्त माने परिच्छादे | माला तु महती येषां महामावास्तु ते स्मृता" इत्य के । प्रधानामात्य । महामाया स्त्री० कर्म० अन्यस्मिन् अन्य धर्मावभासो हि माया मई जगन्मूलत्वात्तस्या महत्त्वम् । जगत्कारणभूतायाम् अयिद्यायां तदधिष्ठालयां दुर्गायाञ्च "महामाया हरेच पा यया संमोद्यते जगदि"ति चण्डौ । महामाष पु. कर्म० । राजमाघे मुगाद्यपेक्षया तस्य हि महत्त्वम् । महामूल पु० महत् वीर्यकारित्वात् श्रेष्ठं मल मस्य । राजपलाण्डौ । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy