________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८५८ ]
महापञ्चविष "फ़्ट गी च कालकूटश्च सुस्तको वत्स नामकः । शङ्गक
गीति योगोऽयं महापञ्चविषाभिध” इत्य के पञ्च विधे विधे । मह, पत्ता स्त्री० महत् पत्त्रमस्याः । महाजम्व वृक्ष । . [ च | महापथ पु० कर्म • | राजमार्ग, हिमाल योत्तरस्थ स्वर्गारोहण पथे महापद्म पु० कर्म० अटनागमध्ये, नागभेदे, कुबेरस्य निधिभेदे, “अ
चुटमज खर्व निखर्वमहापद्मेति लीलावत्य क्तायाम् अयुत कोटि
संख्यायां, तत्म ख्यान्विते, टपभेदे च ।। महापातक न. 'ब्रह्महत्या सुरापानं स्तेय गुङ्गिनागमः महान्ति
पातका न्याहुस्तत्संसर्गश्च पञ्चम इत्य त घु पञ्चसु पातकेष । .महापिण्डीतक पु० कर्म • 1 कृष्णवणे विपुलमदनकृक्ष । महापीलु पु० कर्म • | मधुपोलौ अतिमधुरत्वात्तस्य हि महत्त्वम् । महापुराण न. "सृष्टिश्चापि विसृष्टिच स्थितिस्तेषाञ्च पालनम् ।
कर्मणां वासना वार्ता मननाञ्च क्रमेण च | वर्णनं प्रलयानाञ्च मोचास्य च निरूपणम् | उत्कीर्तनं हरेरेव देवानाञ्च पृथक पृथक । महापुराणं विज्ञ यमेकादशक लक्षणमिणत्यु क्त व्यास
प्रणीते पुराणभेदे । महापुरष पु ० कर्म | सुरश्रेष्ठ, नारायण च । “चन्दे महापुरुष !
ते चरणारविन्दमि"ति भागवतम् । न्यस्य । शतमूल्याम् । महापुरुष दन्ता पु० महापुरुषस्य विष्णोः दन्ता दूब महत्त्वात् म ला. महापुष्या स्त्री० महत् यन्त्र पुष्यत्वेन प्रशस्त, पत्त्रापेक्षया स्थलं वा
पुष्प यस्याः । अपराजितायाम् । महाप्रलय पु० कर्म० । ब्रह्माणो दिनावमाने जायमानः सर्वभूत क्षयः
प्रलयः तस्य व स्वमानेन शतयर्घायसाने जायमानस्तु महान् प्रलयः तस्मिन्, तदुप लक्षिते, जन्य द्रव्यानधिकरणीभते काले च । जन्य
भावानधिकरणीभ ते काले इत्यन्ये । महाप्रसाद पु० “पादोदकञ्च निर्माल्य नैवेद्यञ्च विशेषतः । महा.
प्रसाद इत्यु का पाह्य विष्णोः प्रयत्नत” इत्य क देवनैवेद्यादौ विपुल प्रसन्नतायाञ्च ।
For Private And Personal Use Only