________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८५८ ]
सूतानि तथैव चैषामनुक्रमेणापि यथा स्वरूप"मिन्य क्तमात्मा ।
विस्तरस्तु मत्कृततुलादानादिपतो जयः । महादारु न० कम • देवदारुणि | महादेव पु० कर्म० । 'ब्रह्मादीनां सराणाञ्च भुनीनां ब्रह्मयादिनाम्
तेषां महत्त्वात् देवोऽयं महादेव : प्रकीर्तितः इति इत्य क्त, "महती पूजिता विश्न मनप्रकतिरीश्वरी तस्याः देव: पूजित
महादेवस्ततः स्मृत" इत्युक्तच शिवे । [वृहदच्छे च | महाद्रुम पु० कर्म० । अश्वत्यक्ष । तस्य विष्णुरूपत्वात् महत्त्वम् महाधन पु० महत् म ल्यरूम धनमस्य । बहुम ल्ये । सुवर्ण सिहके,
ममोजवस्त्र च कृषौ पु० । अतिधनवति विक। महाधातु पु० कर्म० । वर्ण । महानदी स्त्री० । प्रोडदेशस्थे नदीभेद, समुद्रगामिन्या नद्याञ्च । महानन्द पु० महान् अतिवृहत् अानन्दो यत्र । मोने कर्म • अति
शयानन्द पु० "माघमासस्य या शुक्ला नवमी लोकपूजिता । महानन्देति सा प्रोक्त" य कायां माघशुक्लन वम्यां मुरायां नदीमे दे
च स्त्री० । महानन्दि पु० कलौ यात्रान्तकरस्य महापद्मपमेदस्य पितरि । महानवमो स्त्री० कर्म० । आश्विन शुक्लप पिकत्य “ततोऽनु नवमी ____ यस्मात् सा महानवमीस्मते" त्यक्तायाम् अाश्विन शुक्लनवम्याम् । महानस न० महदनः संज्ञायाम् अन् । पाक स्थाने । महानाटक न० दृश्य काव्यनाट कभेद एतदेव यदा सर्वे त्यादि मा ० ६५० महानाद पु. महा-नादोऽस्य । गजे, गर्जना घे, सिंहे, उष्ट्रे च । महानिट्रा कर्म | मरण तल पुनः प्रत्य स्थामाभावात् । महानिम्ब पु० कर्म० । (घोड़ानिम) वृक्षों दे । महानिशा स्त्री. "मह निशा तु विनया मध्यमप्रहरदय"मित्य त रात्रेमध्यमप्रहरहये ।
[ तन्त्रभेदे न० । महानील ५० कर्म । ङ्गराज', मानभेदे, नागभेदे, महाजम्बाञ्च महानुभाव पु० महान् अनुभाब अायो यस्य । महाशये ।
For Private And Personal Use Only