SearchBrowseAboutContactDonate
Page Preview
Page 863
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८५७ ] महाच्छिद्रा स्वी० महत् छिद्रमस्याः महामेदायाम् । महाजटा स्त्री० महती जटा यस्याः । रुद्रजटावृत । विपुलजटावति त्रि० | कर्म० | बृहत्यां, जटायाम् स्त्री० । महाजन पु० कर्म्म० । वेदवाक्येषु श्रद्धावति जने । 'महाजनो येन गतः स पन्या' इति भारतम् । महाजम्बू स्त्री० कर्म ० राजजम्बाम् । महाजालो खो· कर्म० | पीतवर्ण घोषायाम् । ० महाज्य ठौ स्तो 'ऐद्र े गुरुः शशी चैत्र प्राजापत्ये रविस्तथा । पूर्णि मा रविवारेण महाज्यष्ठी प्रकीर्त्तिते” त्याद्य तलचणायां ज्येष्ठपौ つ णमास्याम् । ‘महाज्यैष्वां तु यः पश्येत् पुरुषः पुरुषोत्तमम्* ु इति पुराणम् | महाज्योतिसती स्त्री० ( वडमालकाङ्गिनी ) लताभेदे | C महाठ्य पु० महेन उत्सवेनाद्यः । कदम्ब कम 0 महातरु पु० कर्म्म० न होवृक्षे विपुलवृच े च । महावल न० क ० । अधःस्थेषु पातालेषु मध्ये पञ्चमे पाताले । महातारा स्त्री० कम ० | तन्त्रोक्त तारिणीभेदे, जिनदेव्याञ्च । महाताली स्त्री० क ० । विपुलतालीभेदे राजताल्याम् I महातिक्त ए० कर्म्म० । निम्बतृच । व्यतिशय तिक्तरस्वति लि० । यवः For Private And Personal Use Only महाधनवति त्रिः तिक्तायां स्त्री० । महातीक्ष्ण स्त्री" क ० | भल्लातकच्चे ( भेला ) अतितीव्र त्रि० । महातेजस् पु० महत् तेजोऽस्य । पारदे । अतितेजखिनि विका र्त्तिकेये वज्ञौ च पु० | a महात्मन् वि० महान् व्यात्मा स्वभाव याशयो यख । महाशये । महादान न० कर्म्म० | विनायकादिक्कजपाने तुलापुरुषादि षोड़ शपदार्थदाने ‘अथातः संप्रवच्यामि महादानख लक्षण” मित्य ुपक्रम्य 'ब्राद्यन्तु सर्व्वदानानां तुला पुरुषसंज्ञक्रमित्यादिना षोड़शदानान्यभिधाय 'विनायकादिपन्ह लोकपाल वस्वष्टका दिल्यामरुङ्गणानाम् | 'ब्रह्माच्य शार्कवनस्पतीनां खमन्त्रतो होम चतुष्टयं स्यात् । जम्यानि
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy