________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८५६ ]
या नसधिप !। सा महाकार्तिकी प्रोक्त" त्यक्तायां रोहिणीमहत्वयुक्तायां कार्तिकपौर्णमास्याम् । महाकाल पु० कर्म० । अमवकिने काले, शिवे च 'महाकालेन च स.
ममितिकालिकाध्यानम् ( माकाल ) लताभेदे, भैरवक्षेदे च 'महा
कालं यजेद्दे च्या दक्षिण धूम्रवर्णक मिति तन्त्रम् । महाकाव्यान. कवेः कर्म० काव्य कम । सर्ग बन्धरूपे असाधक
सर्गके अन्यभेदे तलक्षण साहित्यदर्पणे ६ प० । महाकुम्भी स्त्री० महती कुम्भीव ( पा) कट फले । महाकुल न० कर्म । 'देश पुरुषविख्यातं श्रोत्रियाणां महाकुल” मिति
___ मनुनोत दश पुरुषावधिवेदाध्य यव थे | महाकुलीन त्रि. महाकुले मन : खच । महाकुलोद्भने । महाकोश फला स्त्री० कर्म • । देवदालीलतायाम् । महाकोषातकी स्त्री० कर्म । हसिघोषायाम् । महागन्ध न ९. महान् गन्धोऽस्य । हरिचन्दने, वोले च । जलवेतसे ___ चे पु० । नागबलायां, कविकायां, कूटजे च स्त्री०। महागुरु पु० कर्म । 'त्रय: पुरुषस्याप्तिगुरवो भवन्ति पिता माता .
चाचार्य थे "ति स्मृत्य को पुरुषस्य पिखादौ पतिरेकोगुरुः स्वीगा." मित्य त दत्तकन्याया भत्तरि, अदत्तकन्यायाः पितरि, मातरि च |
महागुरुनिपाते च 'काम्यं किञ्चिनचाचरेद”ति स्मृतिः । महागुल्मा स्त्री० महान् गुल्मोऽस्य T: | सोमवल्लभाम् । महागुहा स्त्री० महती गुहेव मूलमस्याः निपाम् । महाग्रीव पु०. महती ग्रीवास्य ! उष्ट्र । दीर्घ पोवायु के त्रि० । महाघोषा स्त्री० घुप्यते कर्मणि धज कर्म • ! कर्कटशृङ्गयाम् । ( काक
डाशिडे)। कुन्दुरुक्याञ्च । महान् घोषोऽस्य । विपुलशब्दयति त्रि.
[वयवति लि। कर्म० । विपुलाङ्ग न० । महाग पु० महदनामस्य । उष्ट्रे । गोक्ष रके रक्तचित्र के च । विपला म हाच्छ द पु० महान् छदोऽस्य । देवदारुन । सहाच्छाय पु०महती छाया यस्य | वटव च । विपुलच्छायायुक्त लि.
For Private And Personal Use Only