________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८५५ ]
मह पूजायां भ्वा० पर० सक० सेट् । महति अमहीत् । मह दोप्तौ चु० उ० प्रक० सेट् इदित् । महयति-ते अममहत्-त । मह रट्वौ वा० प्रा० अक० सेट् इदिन् | मंहते अमंहिष्ट । मह पूजने अद• चु० उभ• संक० सेट् । महयति-ते अममहत् त । मह पु० मह-६ क । उत्मबे, सततानन्द जनकव्यापार, तेजति
यत, महिघे च | महत् त्रि० मह-अति । विपुले, दृड्वच स्त्रियां महती । राज्ये न।
सायोक्त महत्तत्व पु. 'प्रततेमहानिति" श्रुतिः । महती स्त्री. मह-अति गौ० डीष । वीणाभेदे नारदवीणायाम् । अ
जेक्षमा रण महती मुहुर्मुहुरिति माघ: । हत्या. वार्ताक्यां, वि
पुलायां स्त्रियाञ्च । महत्तव न० कम । सांख्योक्तप्रसत्यादिचतुर्वि गतितत्वमध्य प्रकृति
कार्ये अहङ्कारादिकारण निश्चयात्म कत्तिविशिष्ट तत्वभेदे । म हन् अव्य ० मह कारु । जईस्थ लोकभेदे । महर्लोक पु० कर्म. | मरादिष कई स्थ' सप्तलोकान्तर्गते चतुर्थ
लोके तत्परिमाणादिकं वाचस्पत्ये दर्शयिष्य ते । महर्षि पु० कर्म • । परमर्षिशब्दाथै वेदव्या सादौ । महम् न० मह असुन् । तेजति, यज्ञ, उत्सवे च | महा स्तो० मह अच् । ( मोरक्षचाकलिया ) गोपवचनाम् । मह। कण्टकिनी स्त्रो० महत् कण्टकम स्त्यस्य इनि डीप । फणिमनसा
ह नभे दे। महाक र पु० कर्म० । लगुने, राजपलाण्डौ, मूलके च । म हा माप । पु० कर्म० । विल्वर थे। माज पु. कम । करञ्जमेदे ( कांटाकरमचा ) । म त गातार पु० कर्म । पारग्वधे ( मोदाल । महाका पु० ६५० शिवानुचरमेदे नन्दिनि, हस्तिनि च | विपुलदे
हात त्रि. । कर्म • स्थूलदे हे पु• | महाकात्तिकी स्त्री० कात्र्तिकीमधिवन्य 'प्रजापत्य यदाक्षं तथैत
For Private And Personal Use Only