________________
Shri Mahavir Jain Aradhana Kendra
[ ८५४ ]
मसिजल न० मतिमिश्रित जलम् । ( काली ) लेखनद्रव्ये ।
मसिधान २० मसिधयतेऽत्राधारे ल्युट् । मस्याचारे ( दोखात
स्त्रीत्वमपि तत्र ङीप् |
मसिपण्य ५० मस्तिदुपलक्षितमचरमेत्र पण्य विक्रय यस्य । लेखनो[ लेखन्याम् ।
प्ररिव यस्याः ।
मस्तदारु मस्तिष्क
पजीविनि । नसिप्रसू स्त्री० मस्याः प्रस्तरिव । मस्याधारे । मसिः मसौना स्त्री० मस-ईनच् | तस्याम् ( तिथि ) |
मसु (रू) र पु० मस- उरच् ऊरच् वा । कलायभ दे ( मस्तूरी ) वेश्यायां, जीहिभेदे च स्त्री० टाप् I [ ग्रोटी । असूरविदला स्त्री० मस्तरस्येव द्विदलं यस्याः । कृष्णविवृति कालते - मसूरिका स्त्री० मस्टरेव द्रवार्थे कन् । वसन्तरोगे, कुट्टिन्याञ्च । मतूरो स्त्रो० मत-करच् गौ० ङीष् वसन्स रोगे, लिटति, रक्तबिट
ति च ।
[ तस्यां स्त्री० | मरण लि० मस ऋण, स्निग्धे, कर्कशे च । मक्क गतौ भ्वा० पर० मस्ष्टि । [ज्ञाने च । मकर पु० मस्क व्यरच् । वंशे, रन्ध्रयुक्तवंशे च । भावे अरच् । गतौ, मस्करिन् ए० मस्करो ज्ञानं गतिर्वास्त्यस्य इनि, मा कर्त्तुं कर्मनिषेद्ध शीलमन्य मा+क- इनि, मस्करमस्करिणाविति नि० । परिव्राजके विधानेन स्वकम्म परिवाजके मिचो । 'धारयन् मस्करिव्रत' मिति भट्टिः चन्द्र े च | [ अश्रु मज्जथुः मस्ज स्नाने तु० पर ० क० अनिट् । मज्जति यमाङ्खीत् । क्त मग्नः | मस्त (क) न० मम क । मस्तके । उच्च त्रि० । संज्ञायां कन् शिरवि ।
मस्तक ५० ई० । शिरः स्थितमज्जायाम् मस्तिष्क ।
यत परिणमते मस्तमुच कर्म • । देवदारुणि ।
म- क्तिन् मस्ति परिणतिभेदं मुष्कति मुष्क गतौ
नाकस्य स्न ेहाकारे पदार्थों ( मगज )
समस्तिष्क
>>>
[ याम् ।
इति प्र चन्द्रोदयम् । समय इवार्थे कन् । शिरोधरायास् श्रीवा
7
ग्रच्
पङ्क
मत्तमूलव
}
www.kobatirth.org
०
•
Acharya Shri Kailassagarsuri Gyanmandir
मस् + ऋ - कष्ट० वा क्र० सेट् । मस्कति
For Private And Personal Use Only