________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८५३ ]
मल्ल तौ भ्वा० प्रा० अ३.० सेट् । मल्लते मलिष्ट । मल्ल पु० मनं अच् । वायुयुवकारके नियोजरि, पात्रे, देशमे दे कपोले ची मल्लक पु० मलाते ध्रियतेऽत्र । दीपाधारे पात्र, नारिकेल फलजाते
पात्र च ( माला ) स्वनाम पुष्ये स्त्री० टाप अत इत्वम् । मलज न० मल्ल देशे जायते जन-ड । मरिचे। मल्ल भू स्त्री० मन क्रीडनस्य वायुइस्य योग्या म:स्थानम् देशभ दे । मलयु ६त० । बाहुयुद्ध।
. मल्लार पु० मल्ल इव ऋच्छति ऋ-अच् । रागभे दे रागिणीम दे मल्लिका
याञ्च स्त्री. डीम् । भल्लि ( ली ) ही० मल्ल-इन् वा-डीए । मल्लिकायाम संज्ञायां कन् । ____ कणवर्ण देहे बालोहितचञ्चचरणे हंसभ दे, मल्लिकाक्षोऽन्यत्र । मल्लिकापुय पु० मल्लिकाया इव पुष्पमस्य । कुटजरले करण वृक्ष
६० । मल्लिकाकुतुमे । मल्लियच न• मल्लिरिव पत्रमस्य । छलाके । मव बन्छ भ्वा० पर. सक० सैट । मवति अमवीत् अमावीत् । मञ्य बन्धे श्वा० घर० सक० सेट । मव्यति अमयीत् । [माशीत् । मश ध्वनौ अक० कोपे सक० भ्वा० पर० सेट् । मशति अमचीत्--- मशक पु० मश-वन् । कीटभेदे ( नशा )। मशकिन् पु• मशकोऽस्यस्य इनि । उदुम्बरवृक्ष। मशि ( सी ) स्त्री० मश (स ) इन् वा डीम् । ( काली ) पत्रलेखन--
द्रव्ये, नोखशेफालिकान्त च । मष बधे भ्वा० पर० सक सेट । मषति अमघोत् आमाषीत् । मस परिणामे परिमाण च दि० पर० अक० मेट । भस्थति धममत् ___अमसीत् अमासीत् । पुषादिरयं तेन अमसदित्य वैति पापिनीया मसन न० मस-ल्य । सोमराजोक्ष। मसरा स्त्री० मस अरच् । मनरे । मसिका ही मनीव दगार्थ कन् । नीलशे फलिफायाम् ।
For Private And Personal Use Only