________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ se ]
Acharya Shri Kailassagarsuri Gyanmandir
अपकार गिर् स्लो० अपकारेण दे घेण गीर्य्य ते गृ-किम् । भरुवाको अपकृष्ट त्रिअप + ष-क्त | अधमे, होने, कालात् पूर्वकाले कृते च । अपक्रम पु० अपस्सृत्य क्रमो गतिः क्रम - घञ अः । पचायने ।
1
पक्रिया स्वी० प + - भावेश | द्रोहे, अपकारे च । अपक्क्रोश पु० यप+क्रुश घञ् । निहने । उपक्रोशोऽप्यन | अवक्षेपण २० अप+चिप-ल्युट । ग्रधःस्थानसंयोग हेतौ क्रियाविशेषे, अधःपातने च । अवक्षेपणमप्यवार्थे I
अपगत लि० ग्रप+गम-त । मृते, पलायिते, गतै, द्रवीभूते च । श्रपघन पु० ग्रप+हन छाप् घनादेशः । देहे, घनो निविडस्तदुभिक्षेत्रि० ।
अपघात पु०प+हन - घञ् । ग्रपकृष्टहनने दुष्टहेतुकमरणे च । अपचय पु० अप+चि अच् । हानौ, अपहरणे, व्यये च | अपचायित लि० अप + चाय-चि-खार्थे णिच् वा । पूजिते । अवचार पु० प + चर - घञ । अहिताचरणे । प्रा०व० अपगजताचारे, दूतहीने चल० । [ होने ! चि-क्त । पूजायां चि+
-
अपचित वि० ग्रुप + चाय-क्त चायः अपविति खो० अप + वाय- क्तित् क्तिन् । हानौ पचये च ।
व्यवहिते,
अपटान्तर त्रि० पटेन तिरस्करिण्या व्यन्तरंभत्र । प्रासक्त े, संसक्त च । अपदान्तरमित्यप्यवार्थे । अपटी स्वी० अल्पः पटः पटी न०त० । (कानात्) इति प्रावरणे ।
ख्याते वस्त्र -
[ च । अपवि० पटुर्दचः न०त० । रोगिण, दक्षतारहिते कार्याच्चमे अपतर्पण न० अप + टप- ल्युट् । रोगादौ उपवासे, तात्यभावे च । अपत्य न० न पतन्ति पितरोऽनेन पत-करण यत् न०त० । पुत्र दुहिपे सन्ताने । [धिविशेषे गर्भदायिविद्यादौ च । अपत्यदा स्वी० अपत्यं ततुं गर्भं ददाति । सेवनेन गर्भयाह के श्रोषअपत्यश्च पु० अपत्यस्य शत्रुः इतः । कर्कटे ।
०
चिभावः । पूजिते । प्रकृते विभावः ।
For Private And Personal Use Only