SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८५२] किट्ट कलङ्क, मण्ड, रादौ, देहजाते, खेदल्लभादौ, कपर, कपण, वातपित्तकफेषु च ।। मलन पु० मलं विष्ठां हन्ति रेचयति हम-क ! शाल्मलीकन्द किए । मल हास्यत्र । नागदमन्यां सी० डीम् । मलदूषित त्रि. ३त । मलिने 1 [तत्फलस्य रेचकत्वात् । मलद्राविन् पु० मलं द्रावयक्ति रेचयति हु-णिच् -अण। जयपाले मलपू ती० मलं मलस्थानं पुनाति पू-किम् । काकोडम्बरिकायाम् । मलभेदिनी सी० मलं भेदयति रेचयति मिद् णिच् । कटु कायाम् | (कट की)। मलमास पु • मलो दुष्टोमासः । 'अमावस्याद्वयं यत्र रविसंक्रान्तिय जितम् मलमासः स विज्ञेय' इत्य के रविसंक्रान्ति पुन्य राक्लप्रति पदादिदर्यान्तरूपे चान्द्र मासे । मलय पु० मल-कयन् । दक्षिणस्थ पर्वतभेदे। यत्र चन्दनजन्म तत्पर्व तान्निकस्थ देशभेदे, उपबने, नन्दनवने नयस दीपेषु मध्य द्वीपमेदे, ऋषभदेवस्य पुत्रभेदे च । मलयज न० मलये पर्वते जायते जन-ड। चन्दने । मलयदेशजाते वायौ १० । तद्देशजाते लि ( तेश्रोडि)। मलया सी. मलयो देशोऽत्यस्याः कारणत्व न अन् । बितायां मलविनाशिनी स्ती मखं तहोषं विनाशयति वि-नश णिच्-णिनि। शङ्कपुष्पयाम् । मलारि ५० मत्स्य कलकिट्टादेररिः । सर्वचारद्रव्ये । मलिन लि. मल+अस्य ये इमच् । मलयुक्त, दूषिते, कष्ण च इनि । मलीत्यप्यत्र, दोघे, टङ्कणे, ( सोहागा )। मलिनमुख पु० मलिनं मुखं यस्य । वङ्गी, तस्यादौ धमायमानत्वेन कष्णत्वात् वानरे च । क्र रे, खले च नि मलिम्ल च पु० मली वैदिककमीमहत्व न दुष्टः मन् होचति गच्छति म्न च-क | मलमासे, वायौ, अग्नौ, चौरे च । मलौमस त्रि. मल-ईम सच् । मलिने, लौहे, पुष्पकासीसे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy