________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८५ ] अजमोदायाम, करञ्जभेदे (माकड़ाकरमचा) वानरयोघिति च । मटीजाल न० छन्दोमन्थोक्ने प्रस्तावे लघुगुरुस्थान विवेकज्ञानाय
चक्रभेदे । मर्कर पु० मर्क-अरच् । मृङ्गराजे (केशरिया) भाण्ड सुरङ्गायां,
बध्यायां - स्ति याञ्च ती. टाम् । मई ग्रहण चु० उभ० सक० सेट् । मर्चयति-ते अममर्चत-त । मत पु० मू-तन् । मनुष्य भूलोके च । तत्र भवः यत् । मयः ।
मनुष्य। मईन न० मृद-युट् । गात्रपादादिसंवाहने, चूर्ण ने च । मईल पु० मृद-धज मर्द लाति ला-क | वाद्यभेदे (मादल) । महित वि. धु० मृद-त । चूर्णिते पन्यिते च | मबै गतौ भ्वा०पर रुक सेट् । मति अमबीत् । मम्मच पु० मर्म जानाति ज्ञा-क | सत्वजे । मर्म विदादयोऽप्यन । मर्मन् न० कृ-मनिन् । जीवनस्थाने सन्धिस्थाने तात्पर्य च "अपि
धर्मागममर्मपारगैर"ति नैषधम । ममीर पु० मृ-अरन मुट च । वस्त्रपर्णामां शब्द (मड़मड़) इत्यव्या___शब्द । पीतदारुणि, हरिद्रायाञ्च ती गौ• डीए । मम्मस्य श् त्रि. मर्म प्राणस्थानं स्प.शति अश-किन् । अरुन्तदे __ मर्म पीडके ।
[ मर्मपीडके । मर्माविध, त्रि. मम मन्विस्थान विध्यति विध-किम् पूर्व दीर्घश्च । मा० अव्य. नियते-ऽवशिष्यतेऽत्र म-यत् । सीमायाम तीत्वम
पि ! कर्तरि यत् । मनुष्य पु० | "पेयो मर्या अपशसे' इति
के मन्त्रः मर्यामनुष्या इति सायनवेदभाष्यम् । मर्यादा ती मायां सीमायां दीयते दा-काच् पर्य्यादीयते वा
परि+या-दा-अ पृ० पस्य मः। न्याय्यपथस्थितौ, सीमायाम कूले च । मई पूर्ती भ्वा० पर• सक० सेट् । मति अमझेत् । मल तौ भ्वा० प्रा० अक० सेट् । मल ते अमलिष्ट । मल ए० एज्यते शोध्यते मृज-कल-टिलोपः । पामे, पुरीधे, लौहादीनां
For Private And Personal Use Only