________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८५० ]
मरत्व पु० मरुत्पाल्य त्व नास्यस्य न पदत्वम मस्य यः इन्द्र। मरुत्सख पु० मरुतो वायो: सखा-टच । इन्द्र', यहौ, चित्रकलेच मरुदा दोल न• मरुतमान्दोलयत्य नेन करणे घञ् । व्यजने । मरदिष्ट पु० मरुतां देवानामिष्टः । गुग लो। मरुद्भवा स्त्री० मरुतो वायो भवति य ते भ-अच् । (तालमूली)
पे (खिराइ)। मरुद्रुम पु० मरोनिर्जलदेशस्य द्रुमस्तानातत्वात् । विटखदिरे । मरवाह पु० मरुत् वाह र यस्य धमे, वहौ च । मरु माला स्त्री० मरुतो मालेव । (पिडियाक) एक्कायाम् । मरुभू पु० त० मरुभूमियत्व (माड़ार) देशभ दे, कर्म । निजलभुवि मरु रुह पु० मरुभुवि निज लभूमौ रोहति रह-क । करवीरे । महव ए० मरु निर्जल देशं वाति कारणत्वेन वा-क । (मालदाना)
(मरुचः) वृक्षभेदे । स्वाथै कन् । तर, क्षभेदे, (मयना) खल्पपत्रतुलस्याम्, जम्बीरभेदे, पु प्रप्रधाने वृवभेदे, (मस्याफ,ल)
व्याघ्र, राहो, भयामके च । मरुभवा स्तो० मरौ सम्भवति अन् । जुदुरालभायाम् मरुस्थादयो ऽन्यत्र ।
[खदिरे च । मरूद्भवा स्ती• मरौ उद्भवति उद्+भू-अच् । कार्पास्या, क्षुद्रमर्क गतौ सौ. पर० स० सेट् । मर्कति कमीत् । मर्कट पु० मक-अटन् । पामरे । उर्णनाभे (माकड़सा) स्थावर विष
भेदे (हाडगिला) पनि मे दे च स्वार्थे कन् । तव । मर्कटतिन्दक पु० मर्कट प्रयविन्दु कः शाक• | कुपोलो । मर्कटपिपली स्ती० मर्कटप्रिया पिप्पली शाक० । अपामार्गे । मर्कटप्रिय पु० ६.० | क्षीरहने (खिकर) । मर्कटवासस् पु० ६.० । (माकड़माजाल) लूनासूतो। मटशीर्ष न० मकटस्य वानरस्य शौर्षमिव । हिङ्गले । मर्कटास्य मर्कटस्य वानरस्यास्यमिव रत्नत्वात् । साने तहति त्रि० । मर्कटी स्तोमर्कटोऽस्यस्याः स्निग्धत्वेन अच गौ० डीम् । अपामार्गे,
For Private And Personal Use Only