________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ८४८ 1
मरकतपत्त्री स्तो० मरकतमित्र हरिद्वर्ण पत्त्रमस्याः ङीप् । पाठा
याम् । ( निमुद्रा प )
मरा न०
म्रियतेऽनेन मृ-करण मुट् । वत्सनाभाख्य विषे । भावे ल्य ुट् । देहात्मनोविच्छेदरूपे प्रायवायोरुत्कृमणरूपे वा
व्याप रे ।
[ मुम् । मकरन्दे । मरन्द ५० मरं मरणं प्रति मराणां जीवनहेतुत्वात् दो-क पृ० म काली प्रो० मरो सरतकालिकं दुःखमित्राकति यात्यनेन मराको वृश्चिकः स द्रवालति पर्याप्नोति दुःखेदानाय काल - अच् गौ० ङोषू । वृचिकालौ (विछाति ) 1
Acharya Shri Kailassagarsuri Gyanmandir
मराल पु० रू बालच् । राजहंसे, 'तत्वामराज्य मरालमराल के शीति नैषधम् । कव्जले, कारण्डवे, काश्वे, मेथे, खले, दाडिमीवने च | चिक्कणे वि० ।
मरि (रो) पु० च पृ० वा दीर्घः । स्वनामख्याते दृतौं | मरि (री) चपलक पु० मरिवत्र पत्त्रमस्य कम् | सरलहच । मरोचि पु० म्ह-ईचि । सप्तर्षिमध्ये ब्रह्मणो मानसें ज्येष्ठ पुत्र मुनि
भेदे, कृपणे च । किरणे पु०१० |
मरोचि का स्त्री० मरीचौ सूर्यकिरण कमिव जलमिव यत्र भ्रान्तौ । सूर्यकिरणे जलान्तौ मृगतृष्णायाम् |
[/ मरु पु० म उ । पर्व्वते, निर्ज्जलदेशे च कुरुवकट चे ( माडयार ) देश महज पु० मरुदेशे जायते जन-ड । नखीनामगभ्वद्रव्ये, निर्जल जाते वि० | मृगककथाम् स्तो
मरुत् पु० - उति । वायौ, देवे च । स्वार्थे प्रज्ञाद्यस् । भारतोऽध्यत्व । मरुवके, ग्रन्थिपर्खे च म० । पृक्कायां स्त्री० । पृ० दुखः । मरुतोऽपि वायौ ।
"
मरुत्कर पु० मरुतमपानवायु करोति - काच् । राजमाषे । मरुन्त पु० चन्द्रभ्य े न्टपभेदे । ततः संज्ञायां कन् । मरुवके । मरुत्पथ पु० ६ त० । श्राकाशे | मदद्दर्मादयोऽप्यत्र | मरुत्पाल पु० । मरुतो देवान् पालयति पाल का | इन्द्र े |
For Private And Personal Use Only