SearchBrowseAboutContactDonate
Page Preview
Page 855
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ ८४८ 1 मरकतपत्त्री स्तो० मरकतमित्र हरिद्वर्ण पत्त्रमस्याः ङीप् । पाठा याम् । ( निमुद्रा प ) मरा न० म्रियतेऽनेन मृ-करण मुट् । वत्सनाभाख्य विषे । भावे ल्य ुट् । देहात्मनोविच्छेदरूपे प्रायवायोरुत्कृमणरूपे वा व्याप रे । [ मुम् । मकरन्दे । मरन्द ५० मरं मरणं प्रति मराणां जीवनहेतुत्वात् दो-क पृ० म काली प्रो० मरो सरतकालिकं दुःखमित्राकति यात्यनेन मराको वृश्चिकः स द्रवालति पर्याप्नोति दुःखेदानाय काल - अच् गौ० ङोषू । वृचिकालौ (विछाति ) 1 Acharya Shri Kailassagarsuri Gyanmandir मराल पु० रू बालच् । राजहंसे, 'तत्वामराज्य मरालमराल के शीति नैषधम् । कव्जले, कारण्डवे, काश्वे, मेथे, खले, दाडिमीवने च | चिक्कणे वि० । मरि (रो) पु० च पृ० वा दीर्घः । स्वनामख्याते दृतौं | मरि (री) चपलक पु० मरिवत्र पत्त्रमस्य कम् | सरलहच । मरोचि पु० म्ह-ईचि । सप्तर्षिमध्ये ब्रह्मणो मानसें ज्येष्ठ पुत्र मुनि भेदे, कृपणे च । किरणे पु०१० | मरोचि का स्त्री० मरीचौ सूर्यकिरण कमिव जलमिव यत्र भ्रान्तौ । सूर्यकिरणे जलान्तौ मृगतृष्णायाम् | [/ मरु पु० म उ । पर्व्वते, निर्ज्जलदेशे च कुरुवकट चे ( माडयार ) देश महज पु० मरुदेशे जायते जन-ड । नखीनामगभ्वद्रव्ये, निर्जल जाते वि० | मृगककथाम् स्तो मरुत् पु० - उति । वायौ, देवे च । स्वार्थे प्रज्ञाद्यस् । भारतोऽध्यत्व । मरुवके, ग्रन्थिपर्खे च म० । पृक्कायां स्त्री० । पृ० दुखः । मरुतोऽपि वायौ । " मरुत्कर पु० मरुतमपानवायु करोति - काच् । राजमाषे । मरुन्त पु० चन्द्रभ्य े न्टपभेदे । ततः संज्ञायां कन् । मरुवके । मरुत्पथ पु० ६ त० । श्राकाशे | मदद्दर्मादयोऽप्यत्र | मरुत्पाल पु० । मरुतो देवान् पालयति पाल का | इन्द्र े | For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy