________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८४.
एकसप्ततिचतुर्युगमिता ( २११४४८०.. ) एतभितवर्षास्तदवकाश
इति ज्ञाः । मन गतौ भ्वा० पर० सक० सेट् । मभति अमनीत् । मम अव्य० मा-डम ।' अध्यर्थतः अस्मकस्थार्थे तेन ममत्वमिति । ममता स्त्री० मम भावः तत् । स्ने हे मदकारे मत्सम्बन्धे च । एवं मम
त्वमप्यत्र "तथापि ममतावः" इति “ममत्व ममरामस्य "ति च
चण्डी । मय गतौ भ्वा० प्रा० सक० सेट् । मयते अमथिष्ट । . मय पु० मय-अच् । उने अश्वतरे । दामयों दे च ।। मष्टक पु० मि+च मयं प्रक्षेपं स्तकते प्रतिबध्नाति स्तकअच् पृ.
षत्वम् । धनमुह । मयु पु० मि-उ । किन्नरे, मृगे । मयुष्टक पु० मिनोति मि-उ मयुः स्था कण स्थका कर्मः । ४० षत्वम् त्वम् वनमुझे ४० । मष्ठकोऽयल।
[याञ्च । मयूख पु० माङ-जख मयादेश। । विषि, किरण शिखायां शोभा मयूर पु० मी-अरन् । खनामख्याते खगर्भ दे । बाथै कन् । त
साञ्जने (तते) न० । अपामार्गे, मयूरशिखाटचे च पु० । मयूग्रौवक म० मयूरयोवेव बुन् । तस्ये (तते) । मयूरजङ्घ पु० मयूरस्य जव मूलमस्य । श्योनाकछे । मयूरतुस्थ न० म यूरदय तहण नुस्यम् | तुत्य (तते) । मयूरविदला स्त्री० मयूरैर्विदल्यते मयूर इव विशिष्टदलमस्या वा । . अम्बष्ठायाम् । (युद्ध) (श्राम रुल)। [मयूरचूड़ादयोऽन्यत्र । 'मयूरशिखा स्त्री. मयूरस्थव - शिखाऽस्याः । स्वमामख्याते जपमेदे मयूरिका स्त्री० मयूरो विद्यतेऽस्थाः तच्चन्द्र कतल्यदलत्वात् ठन् । : अम्बष्टायाम् (युए) (आमरुल)। मदक पु. म-बुन् । देविकभौतिकोपद्रवजन्य प्राणिनामकालमरण (मड़क) मारिभये ।
(पाना) । मरकत न० मरकं मारिभयं तरत्यनेन तृ-ड | हरिवणे मणिभेदे
For Private And Personal Use Only