________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८४७ ]
मन्दग वि. मन्दं गच्छति गम-ड । मङगामिनि शनि, ज्ञानि, पुरुष, ____ वृष, हंस, गज, वरस्त्रिय रत्त्ये ते स्वभावान्मन्दगनयः । णिनि
मन्दगामीग्यष्यत्र नि० स्त्रियां छी । मन्दट पु• मन्दं टीकते टीक-ड | पारिभद्रच्छे । (पाल देमनदार) मन्दता स्त्री० मन्दस्य भावः तत् । बालसे, जाओ, मन्दभावे च ।
"उच्चरस्थति मन्दतामरसना"मिति चन्द्रालोकः । मन्दर पु० मदि-अरन् । समुद्रमन्याने पर्वतभेदे, मन्दारक्ष, वर्ग,
हारभेदे, दर्पणे च । बहले, मन्द लि० । मन्दाकिनी स्त्री० भन्दमकति अक-पिनि । स्वर्गगङ्गायाँ खर्गे मन्दा
किनी तथेति पुराणम् । मन्दा कान्ता स्त्री० सप्तदशाक्षरपादके छन्दोभे दे । मन्दाक्ष न० मन्दं सकुचितमचि यमात् प समा० । लज्जायाम् । मन्दाग्नि पुः मन्दः पचने बल्लयनिकः अग्निः अनलः स यमाहा )
देहस्से पाचनशक्रिकेऽनले सातौ रोगभेदे च । मन्दार पु० पदि-बारक । वनस्थ देवच दे, पारिभद्राक्ष । मन्दिर • मन्यतेऽत्र मदि-किरन् । टो, पुरे च । तस्स विलिङ्ग
त्वमित्य के । समुद्र जानुपवाड़ागे च पु. । मन्टुरा खी• मदि-उरच | अश्वशासायाम्, शयनीयकटे च । (मादुर) मन्दोदरी स्त्री० मयदानवकन्यायां रावणमहिष्याम् । मन्दोण न० मन्दमोषदुष्णम् । ईषदुष्ण सणे । नइति नि। मन्द्र पु० मदि-रक् । वाद्यमे दे, गम्भीरध्वनौ च । वर्शनाद्यच् त. इति लि।
[चिन्तायां, कपित्थवृशे च | मन्मथ • मननं मत् मन-किम् मथति अच् ६० । कन्द, काम: मन्मथालय पु० ६३० । सामने स्त्रीचि दे च ।। मन्या स्त्री० सेट-मन-क्यम् । ग्रीवाया: पचाशस्थायां गिरायाम् । मन्य पु० मन-युच् । शोके, दन्ये, तो क्रोधे, अहङ्कारे च । मन्वन्तर न० ममूनामन्तरमवकाशस्तदुपलक्षित कालो वा । स्वायम्भु
वादिमन नामधिकारे तदुपल चते काले च सत्ययुगमितवर्षाधिका
For Private And Personal Use Only