SearchBrowseAboutContactDonate
Page Preview
Page 852
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८४६ ] पु० । जात्यां, वर्षयूथ्यां च स्त्री० । वर्षे १० । णिनि । मनो हारोति मनोहरे । मनोखा स्वी० मनः मन्द नाहयते के-घोर्थे क । ममः शिखायाम् । मन्ज भाजने सक ध्वनौ अक ०या०पर० सेट । मन्नति श्रमजीत् । मत्तु पु. मन-हावट च । अपराध, मनुष, प्रजामतौ च । मन्त्र पु० मत्रि-अन् । गुप्तभाष, रहसि कर्तव्यावधारणार्थमुक्तौ ... देवादीनां साधना) तन्नाद्युके शभेदे, वेदविभागभेदे च । मन्त्रजित पु० भन्मएव जिहा बाखादनसाधनं यस्य । अग्नौ, मन्त्रण दत्तहविरासादकावासस तथात्वम् । मन्नदार पु• दा-टच ६० | गुरौ । मन्त्रिन पु० मन्त्रयते गिनि । धौसचिवे येन सह रहसि कर्तव्यम वसीयते सचिन अमान्य। मन्थ लेथे पक० विलोड़ने सक• वापर० सेट् । मन्थति अमन्धीत् । मन्य क्यिोडे क्य, पर• हिक० पेट् । मघाति घमन्वीत् । मन्थ पु० मन्य-करणे पञ् । मन्थनकरहे । “मभिः सर्मिषाभ्यक्त : शीतवारिपरिमतः । नात्यको मातिमान्द्रव मन्य भिधीयते" इत्य के मेयभे दे, सूर्ये, अर्कवृक्ष, नेबमले, किरण च । भावे अञ् । बालोडनादौ । मन्यज म. मन्यात् दधिमन्धनात जायते अम-ड । नवनीते । मन्यन पु० मयतेऽनेन करणे पद । मन्यानदहे। मन्थर न० मन्य-करप । कुसम्भवाम् । कोषे, फळे, बाये मन्यान दण्डे च पु० वक्र, नीचे, बड़े, मन्दे च लि. | "मदर्थमन्देश मणालमन्थर" इति +० । बकैयाः दायां स्त्री०। रपर्वते । मत्यशैल पु० ६० । समुद्रमन्चनाय मन्वनदण्डरूपेण कल्पिते मन्दमन्थान पु० मन्य-यानच् । मन्धन दण्ड, पारग् बधाचे च (मोन्दाड) मन्द लि. मदि-अच् । मई मदौ, अभाग्य, रोगिणि, अल्ले, स्वतन्ले, खलेच । शनिपहे, हस्तिदे, यमे, प्रलये च पु० | न्योतिधोक्त रविसंक्रान्तिभेदे रही । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy