________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ७८ ]
Acharya Shri Kailassagarsuri Gyanmandir
नरं विधातुं पुनरुपदेशे । यथा न्यायमेन' प्रपाठयेति न्यायपाठायें तकथने, अनुवादार्थे च । अन्वाधेव न० अनु+आ+धाञ यत् । "विवाहात् परतो
यत्त्
०
लब्धं भर्तृकुलात् खिया । अन्वाधेयं तु तत्प्रोक्तं लब्धं बन्धुकुलात्तथा” इत्युक्तलचणं स्त्रीधने । पश्चादाधेये वस्तुनि बि अन्वासन न० अनु+श्राम - ल्युट । पश्चादुपवेशमरूपे सेवने, अन्शोचने च | आधारे ल्यूटि । शिल्पग्टहे ।
E
अन्वाहार्थं न॰ ग्रनु व्याप्तौ, मासि मासि ग्राह्रियते अन्+आ+हृकर्मणि यत् । प्रतिमासकर्त्तव्ये ऽमावास्याविहिते श्राद्ध "पितृणां मासिकं श्राद्धमन्वाहार्यं विदुर्बुधाः” इति मतिः, यागदचिणायाञ्च । अन्वाहार्य्यपचन पु० अन्वाहार्थं वाङ्गान्न पच्यतेऽनेन पच+करणे
"
ल्युट् । दक्षिणाग्नी ऋग्वेदविधिना स्थापितेऽग्नौ ।
अन्विच्छा स्त्री० अन+इप-अ नि० | अन्वेषणे । अन्विष्ट ति० अनु + इष्–क्त । श्रन्वेषिते । अन्वीक्षा स्त्री० अनु श्रवणादनु ईचा श्रुतार्थस्य युक्तायुक्तत्वपर्यालोचना बलु+ज्ञ- भावे का | वेदवाक्यश्रवणानन्तरं तदर्थपर्यालोचनायाम् । अतएवैतदुषयोगिनी विद्या ब्रान्वीचिकीत्य ुच्यते | अन्वेषण न ० अनु + ष- भावे ल्युट् । अनुसन्धाने । व्यवधानादिना अदर्शनं गतस्य ज्ञानार्थं प्रयत्नोऽत्वानुसन्धानम् । वाञ्छायाञ्च । युचि । ग्रन्वेषणा । तस्मिन्नवार्थे स्त्री० । ० बहु० श्राप - किप् ह्रखः । जले ।
अप् स्त्री
अप अव्य० न पाति पा-ड | वियोगे, विकृतौ, विपरीते, निदर्शने, आनन्द े, वर्ज्जने, चौय्य च ।
[ रणवति लि० । अपकन् न० अपकृष्ट कर्म प्रा० | दुष्टाचरणे । ब० । दुष्टाच अवकर्ष पु० अप+कृष– भावे घञ् । उचितधम्मापेचया हीनतायां, स्वक र्त्तव्यकालात् पूर्वकालकर थे च ।
अमकार ५० अप + - घञ् । अनिष्टोत्पादने, ततौ द्दषे च ।
व्याकरणमधीत
अनेन पुनरुपदेशः । कथि
For Private And Personal Use Only