________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८४३ ]
वर्तित्वात् “मध्यमलोकपाल" इति रघु: मध्यलोकोऽप्यन । मध्यमसंग्रह पु. कर्म | "प्रेषण गन्धमाल्यानां धूपभूषण याससाम् ।
प्रलोभनञ्चानपानमध्यमः संगहोमत रत्यक मध्यमे स्त्रीसं यह
रूपे विवादभेदे । मध्यमसाहस कर्म० “वासः पवनपामानां म्टहोपकरणस्य च । एते.
नैव प्रकारेण मध्यमं साहसं मत मित्य न परकीयवस्वादेर्भङ्गाहेपादिरूपे बलकरणककर्मरूपे माहमभेदे "पणानां ते साई प्रथमः साहसः मतः । मध्यमः पञ्च विजेय इयुक्त पञ्चपणा
मके दण्डभेदे पु.। मध्यमा स्त्री० मध्य+म । टरजखायो नार्थाम, नजन्यनामियों रन्तःस्थायामङ्गो, पमादीनी कणिकायाम् हृदयोत्पबासु बैख
ऑदिधु मध्ये वाणीभ दे नायिकाभेदे च । मध्यमाहरण न० वीजगणितप्रसिद्धे अव्यमानज्ञापके गणनाभेदे । मध्यरात्र पु०मध्यराये एकदेशि स० अच् ममा । निशीथे अर्द्धरात्र। मध्यवर्तिन् वि०मध्ये वर्तते इत-णिनि । वादिप्रतिवादिनोरन्धयोर्क ___ पक्ष प्रतिपक्ष योर्वाक्यादिविषयविमर्शपूर्वकं नवनिर्णायके, स्वार्थी -
विरोधेन परार्थसम्पादके, कार्य सम्पादो च मध्यस्थे । म यस्थ पु० मध्य तिष्ठति स्था-क । मध्यतिनि, उदाधीनेच ।
"माध्यस्थमिष्टेऽप्य बलम्बतेंऽ” इति कुमारः। मध्या स्त्री स्त्रियां टाप् । लावरपादके छन्दोमैदे नायिकाभेदे
मध्यमाङ्गलो च। मध्याह्न १० मध्य मनः एक० स• टच् समा० अनादेशः । त्रिधा
विभक्कदिनस्य द्वितीये भागे, "प्रातः कालो मुहत स्त्रीन् सं गवलाबदेव तु । मध्यानस्विसाहत या दित्य के पञ्चधाविभनदिनख सृतीये भागे, ।
[तलव । मवालुक पु• मधुर्मधुर अालः । (मौ शालु) मूलभेदे । तत: कन् । मचा नव पु० मधुना पुष्परसेन बत आसत्रः । (मौल) मधुदुमपुत्र• नाते मद्ये ।
For Private And Personal Use Only