________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ८४२ ]
मधुस्वर पु• मधुर्मधुरः खरोऽस्य । कोकिले । मधुर स्वरपति वि०॥ मधु छन् पु०मधुनामासरं कर्म फलं वा ज्ञानहारा हन्ति छन् किप | विष्णौ मधूक न० मह-कक इस्य य: । यष्टिमधौ । ( मौल ) पृच पु० । मच्छिष्ट म. मधुन उच्छिष्टमवशिष्टम् । ( मोम् ) सिक् थके मधूमि
___ समयल। मधूपघ्न पु० न० मधुदैत्यस्योपनमात्रयः । महरानगरे । मधूल पु• मधु लाति ला क पृ• । जलजगिरिजमधूकरक्षयोः ।
मधुर्कोश्याम अाच च स्त्री० गौरा० डीघ् । स्वार्थे कन् अत
इत्वम् टाम् । मूर्खायाम् । र.ध्य पु. मम-यक् नस्य धः । देहस्थाश्यक दे । (माजा ) "मध्येन
सा वेदिविन्नग्नमध्योति कुमारः | त्यादौ-मन्दत्वशीघ्रत्वभिन्न व्यापारभ दे, पूर्वापरसीमयोरन्तराले, परार्म संख्या तोऽर्वाचीनायां सङ्घयायां, सत्म ख्याते च । 'अन्त्यं मध्य पराई"मिति लीला ज्योतिधोक्न पहाण गतिभ दे खो० तहति पहे पु० । न्याय,
अन्तर्वनिनि च त्रि.। - मध्यगन्ध पु० मध्ये फलमध्ये गन्धो यस्य | श्राक्ष । [यार्थे । मध्यतस् अव्य० मध्य+नसिल । प्रयमापञ्चमीसप्तम्यर्थ हत्त मध्यशब्दमध्यदेश पु० कर्म० । “हिमहिन्ध्ययोर्मध्य यत् प्राग्विनशनादपि ।
प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीति " इत्युक्त देशभेदे । मध्यन्दिन म० मध्य दिनस्य अलुक समा० । मध्यात्र । मध्यपदलोपिन् पु० मध्यपदस्य लोपोऽस्यस्य इनि । व्याकरण प्रमिञ
शाकपार्धिवादिके सभासभे दे। मध्यम नि० मध्य भवः म | मध्यभवे । सप्तखरमध्ये क्रौञ्वस्वरतुल्ये मञ्चमें खरे पु० ।
[ वत्तित्वात् । मध्यमपाण्डव पु० कर्म । अर्जुने तस्य पूर्वापरयोई योहयोर्मध्यमध्यमवक पु. कर्म । “मध्यमस्तु वषीयल" इन्य त' मध्यमे
दामे कृषीवलादौ । मध्यमलोक पु० कर्म० । पृथिव्याम् तस्याः पातालखर्गलोकयोमध्य
For Private And Personal Use Only