SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८४४] मन पूजायां सक०गबै अक०वा पर मेट् । मनति । बमानीत् अमनीत् मन गर्च अक• चु• श्रा० सेट । मानयते अमीममत । मन बोधे तना० आ सक० सेट् । मनुते अममिष्ट । मन बोध दि० प्रा० सक० अनिट् । मन्यते । अमस्त । मन तो अद० चु० उ०सक० सेट् । मनयति ते श्रममनत् त । .मन पु० मन-छाच् । जटामांस्याम् । मन शिला स्त्री० मन: गन्दवाच्या थिणा ! (महल) रक्तवर्णे उप., भातम दे “मनःशिलादिच्छरिता निषेदुरि ति कुमारः । ४० वा तुख पुस्वमपि । “टर्मन: शिलगुरविदार्थमाणे"ति । ममस् न० मन्यतेऽनेन मन-बसि । पर्वेन्द्रिय प्रवर्तके अन्तरिन्द्रिये, . तच्च वेदान्तमते मकाल्पविकल्पासकहत्तिमदन्नः करणं रुखदुःखाद्या धारः "कामः संकल्लोविचिकित्सा प्रवाऽत्रा तिरितिहीं रित्यतत् सर्वमनएवेति ऋते. न्यायमते नउन्नानसाधन मिति भेदः । मन: चिलायाश्च । मनसा स्ली० मनम मन सनि सो-क। बासीकस्य हुने गरि __वाकिभगिन्याम् जरत्कारुपल्यांम् । मनसादेवौ स्त्री० मनसा दीव्यति दिवः करणस्य कर्म वात् कर्मोपद___ त्वेन अण डीप अलकम । मनसाशब्दार्थे । मनसिज पु० मनसि जायते जन-उ सप्तम्या वा अनुक् । कामदेवे । - लकि । मनोजोऽप्यत्र । एवं चित्तजातादयोऽप्यन । मनसिश य पु० भनसि येते अन् वा अलुक् । कामदेवे । मनस्कार पु० क-वम् मनसः कारोव्यापारमे दः । चित्तस्य सुख तत्परत्वे । मनस्ताप पु० मनसस्तापः अनुतापः । अनुतापे, मनःपीड़ायाञ्च । ममखिन् वि. प्रशस्त मनोऽस्यस्थ विनि । प्रशसममस्ते । स्त्रियां डीए । “मनखिनीनां प्रतिपत्तिरीडशी ति कुमारः । मनाक अय० भन-पाकि । रेषद, मन्द च “कहनाक्रान्नमना मनागभ दि ति नैषधम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy