SearchBrowseAboutContactDonate
Page Preview
Page 847
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [८४१ । मधुराम्लक पु० कर्मः । बाम्रातके । मधुलग्न पु० मधुर्मधुररसो खग्नो यत । रक्तयोभाञ्जने ) मधुलिका ती मधु माधुये लिटनि गाहते लिटक पृ० । राज___कायाँ ( राइसा )। [ मधुले होत्यस्यत्र । मधुलिह पु. मधु लेठि श्राखादयति लिह-किप । भमरे पिनि । मधुवन न• मधुदैत्याधिष्ठितं वनम् । मथुराचलस्थे बनभेदे किष्किन्धा. स्थे मधुप्रचुरे वनभेदे च । । मधुवल्लो स्त्री० मधुप्रधाना वल्ली । यष्टिमधौ। मधुवार पु० मधुनो मद्यस्य वारः क्रमः । पुन:पुनर्मद्यपानक्रमे । मधुवीज पु• मधु मधुरं वीज यस्य । दाडिमे । मधुवौजपूर पु० कर्म० ( लेवुभेदे ) मधुकर्कटिकायाम् । मधुव्रत पु० मधु तत्सञ्चयो व्रतं सततानुशीलनं यस्य । भमरे । मधुशाख पु० मधुर्मधुरा शाखाऽस्य । ( मौल ) वृक्ष' । मधुशिन पु० मधः मधुरः शियः। रतशोभाजनले । मधुशेष पु० न० मधुनः श्रेषः उछिष्टम् । सिक्के ( मोम ) । मधुश्रेणी स्ती० मधुनः श्रेणीव । मायाम् । मधुश्वाता सी० मधुन ब अमित्य मात् वस-कपादाने घञ् । जीव तीय । मष्ठौल पु० मधु टोले गर्भऽस । ( मौज ) गुडपुश्मने। मधुमख पु. मधोवसन्तस्य सखा सहचर अच् स०। कामदेवे । मधु सारथ्यादयोऽप्यन । मधुसूदन पु० मधुं तमामासरं सदयति, मधु, जीवानां रभाराभकर्म, ज्ञानदानेन दयति वा सूद-ल्यु । श्रीकृष्ण । 'भकानां कम्म णा ञ्चैव सूदनान् मधुसूदन" इति निरुक्त : मधु माध्वीकं वृदयति भक्षयति । श्रमरे | मधुरव सूद्यते भच्यते ल्युट् डीम् । पालङ्गीशाके । मस्रव पु • मधूनि मद्यानि सन्त्य मात् च-अप् । ( भौल पूछे) मधुस्रवस् पु० मधु स्ववति कामात सु-असन् । । ( मौल ) वृक्षे । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy