SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६८४.1 मधुफल ७० मधुर फलं यस्य । मधुनारिकेले । मधुसज रिकायों स्त्री० मधुबडला स्त्री. मधु बहुलं यल । माधवीलतायाम् । मधुमक्षिका स्त्री. मधुसञ्चायिका मक्षिका ( मौमाधि ) परघायाम् । मजन पु० मधुरं मन मारोऽख बासोटकराई। मधुमत् वि. मधुर्मधुररसोऽस्त्वस्य मतप । माधुष बात 'मधुमत पार्थिवं रज" इति मधुसकम् । नदीभ दे, योगशास्त्र प्रसिद्ध योगिनां चित्तवृत्तिभ दे, वैदिको 'मधु वाता" इत्यादौ - ल, तन्त्रोक्ने देवी नायिकाभेदे च स्वी० डीप । मधुमर्कटौ स्त्री. मधुजाता मर्कटी शाक० 1 ( सिताखण्ड ) मधु___ जाते खण्डे । [ मालत्याम् | खार्थे कन् । तवेष । मधुमल्लि (लो) स्त्री० मन्न-इन् वा डीप मधुप्रधाना मलिः (सी) मधुमूल म० मधुर मूलम् । ( मौत्रालु ) बालुभदे । [ वा डीम् । मधुष्टि स्लो• मधुरा यष्टिः काण्डम् । इयो । यष्टिमधी स्त्री० मधुयष्टिका स्त्री० अधुरा टिरिय स्वार्थ कन् । यष्टिमधौ । मधुर पु० मधु माधुर्य राति रा-क, अत्यर्थ र वा । गुडादिस्थे मिष्ट - रमे, माधुर्य रस-ति, इक्षादौ, मनोहरे, 'मधुरयामधुबोधिनमाधीति माधः प्रिये च वि• । रक्तशियौ, राजाने, रन जौ, गुड़, शालौ, जीरके च पु. । वङ्ग, सीसे च न० स्वार्थ कन् । नीरके शतपुष्पा यष्टिमधौ, काकोल्या, शतावा वृहज्जीबन्यां,मधुकर्कटिकायां मधूल्यां, मेदायां पाशङ्कशाके ( मौरी) मिध्याञ्च स्त्री. । खर्थि कन् अत इत्वम्। मिश्याम् स्त्री०। मधुरजम्बौर • कर्म । ( कमलालेषु ) जम्बीरभेदे । मधुरत्वच पु० मधुरा त्वचा यस्य । धवटच । मधुरफल ० मधुर फलमस्य । राजबदरे । मधुरवल्लो स्त्री० कर्म० । मधुवीजपूरे, जम्बीरभेदे च । मधुरस पु० मधुन इव रसो यस्य । चो, जसे च । मायां, द्राचा यां, दुन्धि कायां, गाम्भार्थ्याञ्च स्ती । मधुरस्रव स्त्री० मधुरं सवति सुअच् । पिण्डस्वर्थ्याम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy