________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६८४.1 मधुफल ७० मधुर फलं यस्य । मधुनारिकेले । मधुसज रिकायों स्त्री० मधुबडला स्त्री. मधु बहुलं यल । माधवीलतायाम् । मधुमक्षिका स्त्री. मधुसञ्चायिका मक्षिका ( मौमाधि ) परघायाम् ।
मजन पु० मधुरं मन मारोऽख बासोटकराई। मधुमत् वि. मधुर्मधुररसोऽस्त्वस्य मतप । माधुष बात 'मधुमत
पार्थिवं रज" इति मधुसकम् । नदीभ दे, योगशास्त्र प्रसिद्ध योगिनां चित्तवृत्तिभ दे, वैदिको 'मधु वाता" इत्यादौ -
ल, तन्त्रोक्ने देवी नायिकाभेदे च स्वी० डीप । मधुमर्कटौ स्त्री. मधुजाता मर्कटी शाक० 1 ( सिताखण्ड ) मधु___ जाते खण्डे । [ मालत्याम् | खार्थे कन् । तवेष । मधुमल्लि (लो) स्त्री० मन्न-इन् वा डीप मधुप्रधाना मलिः (सी) मधुमूल म० मधुर मूलम् । ( मौत्रालु ) बालुभदे । [ वा डीम् । मधुष्टि स्लो• मधुरा यष्टिः काण्डम् । इयो । यष्टिमधी स्त्री० मधुयष्टिका स्त्री० अधुरा टिरिय स्वार्थ कन् । यष्टिमधौ । मधुर पु० मधु माधुर्य राति रा-क, अत्यर्थ र वा । गुडादिस्थे मिष्ट -
रमे, माधुर्य रस-ति, इक्षादौ, मनोहरे, 'मधुरयामधुबोधिनमाधीति माधः प्रिये च वि• । रक्तशियौ, राजाने, रन जौ, गुड़, शालौ, जीरके च पु. । वङ्ग, सीसे च न० स्वार्थ कन् । नीरके शतपुष्पा यष्टिमधौ, काकोल्या, शतावा वृहज्जीबन्यां,मधुकर्कटिकायां मधूल्यां, मेदायां पाशङ्कशाके ( मौरी)
मिध्याञ्च स्त्री. । खर्थि कन् अत इत्वम्। मिश्याम् स्त्री०। मधुरजम्बौर • कर्म । ( कमलालेषु ) जम्बीरभेदे । मधुरत्वच पु० मधुरा त्वचा यस्य । धवटच । मधुरफल ० मधुर फलमस्य । राजबदरे । मधुरवल्लो स्त्री० कर्म० । मधुवीजपूरे, जम्बीरभेदे च । मधुरस पु० मधुन इव रसो यस्य । चो, जसे च । मायां, द्राचा
यां, दुन्धि कायां, गाम्भार्थ्याञ्च स्ती । मधुरस्रव स्त्री० मधुरं सवति सुअच् । पिण्डस्वर्थ्याम् ।
For Private And Personal Use Only