SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ २८ ] मधुज न० मधुनो जायते जन- ड | सिक्के ( मोम ) | मधुदैन्य मेदोजातायां भोखो० । मधुजम्वर ० मधुर्मधुरः जम्बीरः । श्रनिमिष्टलम्बीरे | (कमलो) | मधुजित् पु० मधुनाब जितान् जि-भ ूते किए। किसौ म धिषपुलि मष्टतृण न० कर्म० । इतौ । पुंख्तमपि । [ मधुकम मधुष्टतसितानां लये मधुत्रय म० मधूनां मधुराणाम् त्वयम् । मधुदूत पु० मधोर्धसन्तस्य दूत इवाग्रसरतालु | ब्रान्त्रदृच्च े । पाटलायां स्त्री० ङीप् । मधुद्रम पु० मधुरो द्रवोऽस्य । रकथियौ । मधुद्रम पु० मध्वयं मद्यार्थ द्रुमः ( मौल ) दृचभ दे, तत्प ुष्प हि पौष्णमधुश्वम्भवः | [ विकारादौ । मधुधूलि खो० मधुर्मधुरा धूलिरिय । खण्ड (खांड) गुड़मधुधेनु स्त्री दानायें कलितायां सघुप्रतिद्रव्यक्तधेनौ । O • मधुप १० मधु पिवति पाक । भ्रमरे । मधुपायिनि बि० । 'प्रार सरकारमहो । न० | For Private And Personal Use Only म ुपर्क म० पृच-त्रम् मधुनः घर्को योगो यत्र । मधुयुते कांस्यपात्त्रस्ये कांस्यपालान्तरेणावृते दक्षि 'दधिमर्पिल चौद्र सिता चय पञ्चभिः मोच्यते मधुपर्क" इत्युक्ते दध्यादिव्यपके च । मधुपर्णी स्त्रो० मधु द्रव हितकर पर्णं यखाः | गुडूच्यां गाया, क्रीलीदृच े, वराहक्रान्तायाम्, मधुवीजपूरे च | मधुपालिका स्त्री० मभूमि पालयति पाल-पव लु । ग्राम्भार्याम् । मधुपौलु ४० कर्म । मधुरपोखौ | मधुपुरी स्त्री० मधोत्वस पुडी | मथुरायाम् | मधुपुष्य पु० मधुप्रचुरं पुष्पं यस्य । मधुद्रुमे, (मौड़ ) शिरीषटूल", अशोकष्टच े, वकुलथे च । दन्तोय, नागदन्तीयच च स्त्री० दाम् । मधुप्रिय पु० मधु मधुरं प्रियं यस्य । बलरामे । मधुद्रव मियः । भ ूमि ल ूटथे । [ टापु +
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy