________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८३८३
मध० मायायमेन करणे यत् । मदिरागद माध्वीकादिहादा
विधे मादकद्रव्ये । [ धातकीवी (धारफेस)| . मद्यबासिनी स्त्री० मधखेव वासों गन्धीविद्यतेसा रनि । मद्यवीज दत. किवादी ( वाकच ) मधे कारणे पदार्पजाते । मद्य मन्धान न. मद्याय मद्योत्पादनाय सन्धामम् अभिषयः । __मधोत्पादनब्यापार। मधम्मोद पु. मद्यस्व ग्रामोदः गन्धोऽसबकुल। मद पु• मद रक् । विराटपाण्धयोर्मध्ये पूर्व दक्षत्राभिवच । मद्रदेश:
समास्यात इत्य को देशे, ह, माले। मनु न० मन-ड नख धः । मद्य, गिज गज पडूढ ! मधु या
पिनाम्यहमति परणी । बौद्र, मधु बाती परतायते" रति अधुहनम् इष्परसे 'मधु हिरेफर कुटनकपाल रति कुमारी | जले मधुररसे च । 'मधु शरन्ति सिन्धव" ति मधु माम्। विष्ण वर्षमात देव । विष्णमोड तासरी मथ कैरभावित पुरा बॉम्बीनस्था भरि दैत्य दे वसन्तती, वे मासि, (मोल) वृक्षभदे, अशोकटो, यष्टिमधौ च पु• । प्रोपिना भाभकर्मणि
म. । जीवन्त्यां स्त्री० । खार्थे कन् । यतिमधौ, लपि च न । मधुकर पु. मधुनि करोति सजिन्य निष्पादयति ल-अच् । धमरे,
तयोप्रिति सो जीप । कामिनने, मराजे च पु० । मधु
नादादयोऽपि र मरे। मधुकर्कटी स्त्री• मधुः मधुरा कर्कटी । जम्बीरभदे, मिटस रिका.
वाच.। साथै कन इवः टाम् । बीजपूरे । मधुका स्त्री. मध्विय इवाथै कन् । यष्टिमधौ, मधुपी है। मधुकोष मध्यर्थं मनः कोप: । ( मौरा) मधिकामते कोषाकारें
पदार्थ । मधुक्षीर पु० मधु मधुरं चीरमस्य । । मधुखजुरौ स्त्री० मधुर्मधुरा बसे । अतिमिष्टरीभेदे । स्वार्थे । . कन् । तले।।
For Private And Personal Use Only