________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८३७ ]
मदनत्रयोदशी स्त्री मदनमोपासमार्था त्रयोदशी। चैत्र शुक्लनयो___ दण्याम् । मदन तिथ्यादयोग्यत्र । मदनमोहन • मदनमपि मोइयति मुह-णिच् ल्यु । त्रीकणे ।
मदनसदन न० स० । स्त्रीचिनभदे । ज्योतिषोत. लग्नावधिक .. सप्तमे स्थाने च ।
.. . दशाभेदे । मदनावस्था स्त्री. मदनकृतावस्था | कामिना स्मरखते उन्मादादौ मदनी स्त्रो० माद्यय नया मद-ख्य ट । सरायाम, मगनाभौ, अति. " सनके । मदभचिनी स्त्री. मदं भमति मन्ज-णिनि । शंतमूल्याम् । मयन्ती सी. मद बिन्-झन् गौ• ही । वनमालिकावाम्
( काठमल्लिका ) स्वार्थ कन् इव: । तल धार्थे । मदयित्न, पु० मद णिच-पाच । कामदेवे, मेधे, गौण्डिके, च । " मद्य म• । भाटके त्रि. । मदतार पु. मदं पारवति गमयति सणिच-बाण उप० । ढलने । महाव्य पु• भदेन मदकारणेन ( ताडि ) रसेनाबः । ताल ।
रतझियाम् स्त्री० । मदालापिन् १० मटेनाल पति बा+लप-णिनि | कोकिले । मदिरा स्त्री. मद-किरन् । 'मानी पानसं द्राक्षं खार ताल
मैन्यम् । मैरेयं ।क्षिकं टाई मधक नारिकेलजम् । मुख्यमन्त्रविकारोश्यं मद्यान हादय वि"त्य के द्यामान्ये , मत्तमलने
च । रकखदिरे १० । मोत्कट पु० भदेन दानवारिणा एकटः उदृतः । मत्तगजे । मदिरायां
स्त्री० । मदोडले कि मदोदन पु० मदेन उदयः उपः । मत्त मदोदयाः ककुन त
रघु: । ना| स्त्री० । मदोवत वि. मदेन उदतः । मतं ।
[ पक्षिमे दे । मद् ए. मस्ज-उ-पृ. धातोर्मदादेश: गुक्च । ( पानिकौडि ) मह र पु० मद-उरच गुरु च । (मःगुर) मत्सादे खार्थे कन् वलय।
For Private And Personal Use Only