________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ८३६ ]
मत्स्योदरी खो. मत्मागन्धयुनामुदरममाः । व्यासमातरि, ममग___ धायां, काशीस्थे तीर्थभेदे च
[मथ: माथः । मथ विलोडने भ्वा०पर सर पेट । मयते अमचीत् ज्वला वा प., मथ बघे सक० क कन्या०पर० सेट् इदित् । मन्यति । धमन्योत मथन म० मथ-स्य ट । ब, , विलोड़ने च । 'जीरोदमथनोगत ति पुराणम् । .
कारिका । मथन पु० मध्यते :ग्निचयनार्थमनौ मथ-कमणि ल्य.ट । गणि मथिा न० मथक । निजलतक। पीड़िते, हते च त्रि। मथुरा स्त्री० मथ-उरच् । स्वनामख्यातायां नगर्यान् । मह हर्ष दि० पर० अ० सेट शमा० । माद्यति अमदत् अमादोत्
अमदीत् । मिठायामनिट पुषादिरयं तेन यमददित्य वेति पाणिभीयाः | घटा• मदयति।
[घटा० मदयति । मद गई दैन्य च वा. पर० कक० सेट् । मदति अमादीत्-श्रमदोत् मद तर्पणे चु० सक० सेट् । मादयते । अभीमदत । . मह जाय, वने मदे च । श्रामोदे स्तुतौ दीप्तौ यथायथं अशासक
च वा. अात्मदित् । मन्दते अमन्दिर । मद पु. .मद अच् । हलिगण्डजले, आमोदे गर्ने रेतसि, गमदे,
मत्ततायाम्, दे, कल्याणकरे वस्तुनि च । मदकट पु० मदेन कटति कट-अन् । पण्ड (बाड़) मदोत्कटे त्रि० । मद कल पु० मटेन कलति कल अच् । मतहस्तिमि-मदोत्कटे अव्य
नशब्दकारिणि च त्रि.. . [स्त्री. टाम् । मदगग्ध पु० सदस्य हसिदामस्येव गन्धस्य । सप्तच्छदवच मदिरायां मदनी स्त्री मदं मदिराजा मत्तता इन्ति-हम ट डीम् | पूतिकायाम् । मदन पु. माद्यत्यनेम मद-करो युट् । कामदे, हरायां स्त्री.
__ डीम्। मदनक पु० भदयनि मद-णिच्-ल्यु र स्वार्थे कन् । दमनकटचे । मदनचतुई शो ख.. मदनस्य तप मनार्था चतुर्दशी । चैत्र
राल तुर्दश्याम् ।
For Private And Personal Use Only