________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ८३५
मतवार पु० कर्म० । मच तिमि । मतं वारयति तृ-विच्ल्यु ।
प्रासावरगहन । (धारेजा)। म तालम्ब ४० मत्त रालम्बाले श्रा+वनि-प। (बारेशा) माया
दवरण्डे । मत्र गुप्तभाषण सु. बा. सक० सेट् इदित् । मन्मयते बममन्चत । मसार पु० भद-पर। अन्य शुभईघे, परसम्पत्त्यसह ने, क्रोधे च -त
इति, कपणे लि• । मक्षिकार्या स्त्री०। [मत्सी । मस्य पु० मद-सन् । नमनन्तमे दे (माज) जातो सिवां सीम् । मास्यकवि का स्त्रो० मत्सरानां करण्डिकेवामारः। (सालु) मत्यारक्षणाधारे पान दे ।
[अब पल्याच । मास्यगन्धा स्त्री० महासव गन्धोऽथा | व्यासमातरि, सत्यवत्याम, मत्स्यण्डी खो० भन्दं स्पन्दते अच् पृ० । खण्ड विकारे (मिनि)
खार्थे कन् । कान। मत्स्यधानी स्त्री० मत्या पीवन इस भास्थ द डीम् । मबयरत.
साधारे ( साखुर) पाबमे । [खाम् (कटको) मत्स्यपित्ता पु० महास्य पित्तमित्र रोकायाः अन् । कटरोहिमत्स्यरत पु० मत्सन रजति रन्ज-कर्तरि संजाल पम् । (माक
राजा) पशि दे लिभ वनविदितो हा मत्यारा न्यु इटः । म.स्यराज पु. ६त | रोहितममा । . मत्स्य विधा बी० विद-मामे मन्योमाधारको विचो यवा तत्य.
शिलात् । कटु क्यान् ।। मत्स्यवेधन न. भगोविधतेऽनेन विध-साए । वडियो सीपमाफि
होम् । अनुमतिथि (पानकौड़ि) पु. । मत्स्यावी . मन्यसाचीव प्रमखाः। ब्राह्मयां (कामनहादि) को
मलतायां, गणदूर्यायां, हिबमोचिकायाञ्च । मत्स्याङ्गी स्त्री० मत्ााव नत्मिचभिवाङ्ग निकलात् यथा । हिलमोविकायाम् |
[पिपल्याम् । मत्स्यादनी स्त्री० मत्स्यवाद्यते आखाद्यते अद-क्रमण ल्युट् । जल •
For Private And Personal Use Only