SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८३४ ] मनिहायां ली• टाप जीप वा । प्राय (पामनहाटि) घोष विभेदे (युलकड़ी) च स्त्री० कीम् । मण्ड को खो. मण्डल पनमल्यस्य अच् गौरा० कीम् । मलि. हावाम् बादिग्बभनाया, हामायाम, बोधिमहे, प्रगसमाथि. ... कार्या, म काकोपिति सी० की । मारमा अडिचर । लोहमरे। (कानिमा) मजोदक न. पारमोदकम् । भानपताल चूर्षभित्रितमले मत लि• मन- समाते, निते, जाते, अर्चिते च | भावे । सन्मती, अभिप्राये, जाने, अळयाच्च न० । मत १० माद्यति अनेन मद-चच दस्यत। मेघे, सुनिभेदे च । मतङ्गज० मतकात पातः जन-। मजे । मालिका सो• मवं मतिमवति भवति खुल् ४. प्रशते अव्य - पत्रोग्यमित्य के। [चाक दे च । मति सी. पग-भागे गिन् । गाने, काया, तौ च । किच् । मतिदासी कति यति दो क । चोतिमतील तायाम् । (शिखंडी) । मतिमम पु० मतेनः पयपाविषयवन पमयम् । बुद्धिवंश भान्तौ। मतिविभम • पति बुद्धि विषमयति नि+म-णिच् अम् । उन्नादरोगे, मरक पु• मद-लिप साफ कन् । मत्कु (कारपोका) गमेदन कन् । मसम्बन्धिनि “नेतनातं मस्कृमि ति भाष्टिः ।। मत्कुण • मद-किम् कुपवति कुण-पत्र कर्म । कीट दे (श रपोका)। मत्कुणारि पु० देत. । (विधि) भावा तामण हि तख नाव: मत्त पु० मद-क | दुर्महे गजे । हीये, नदइने, टेन नि । मक्तकाशिसिनी स्त्री भनेर श्रीव कायते कसति गति का णिनि ४० हवः । उत्तमयोप्रिति, स्त्रीमान छ । मतमयूर पु० मत्तो मयूरो यमात् । मेधे, छन्दोभे दे च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy