SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८३३ ] मण्ड पु.न. मन-हु तस्य नेत्त्वम् | सावानामपरसे, (माड) सारे, पिच्छे च | आमलक्यां, सुरावाञ्च स्त्री० । दधिमण्डे (मात्) न० एरण्डो , शाकम दे, भषायां च पु० । मण्ड । पु० मडि- एषु ल । पिटकमे दे।.. [याम् न । मण्ड । पु. मण्डयति मडिल्य बलकारक-भाव ल्यर । भाषामण्डप १० १० मडि-ध मराई भषां पाति रक्षति पा-क मेडि-क पन् वा । जनविश्रामस्थाने, देवादिग्टहे च । यथा चण्डीमण्डप विष्ण मण्डपरत्यादि । मण्डपानकलीर वि. । निमाव्यां (भूक शिम्बोभ है) स्त्री०। मण्डल न• मडि-कलच । चक्राकारेण वेष्टमे, यथा सूयमण्डलभ मण्डलम् चत: शतयोजनमिते-देशोंदे, मण्डलाकारेण विहिते पदार्थ, द्वादशपचक्रे, गोले, समूहे "अमण्डलमण्डल मिति धोपदेवः चक्र, “मसडलाकारपादाख्यं मण्डल स्थानमीरित"मि न्य त धन्विनां स्थान दे, मण्डल सर्वतोवृत्ति"रित्यु के सैन्य, ब्यूहमे दे, कश्चिमरेशासनिवेशेवरत्रित पदार्थ व यथा यामण्डल सर्वतोभद्रमण्डल मित्यादि । विश्व वि खियां गौ० कोष् । मा गण्डदूर्वायाञ्च कुकरे सर्पभेदे च ९० । ततः खार्थेकन् । बिम्ब, बुलभ दे, यादर्भ मण्डलाकरे, व्यू हे कुक्क रे च पु० । मण्डलनृत्य न० मण्डलाकारेण नृत्यम् । चक्राकारेण परिभ्रमणको नये । .... . . मण्डल पत्रिका स्त्री मण्डलाकार पत्रमयाः । रक्तपुनर्गाकायाम् । मण्डलाधीश पु० मण्डल देशविशेषस्थाधीमः । महलेवरे चतः शतयोजनमितदेशाधिपे । मण्ड लम् पु० भण्डलं कुण्ड्लनमस्त्यस्य पनि । सर्प, पिडाले वटवृक्षे च। मण्डित लि० बडिक । भू पिते । मण्डू क पु० मण्डयति वर्षासमयम् मडि-अक मेके, शोषके, । बश्वभेदे च । मण्ड कपणे पु० भण्ड क इस पर्वमस्य । श्योनाके, गोण च । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy