________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७७
अच लि. अनु+अन् च -किन् । अनुगामिनि अनुपदे च | अन्वय पु० अनुदण -अन् । सनतो, अनुगतौ, अनुत्तौ, आनु
कूल्ये, कायें - कारणस्यानुसरणे, कार्यसत्तापादक स्वसत्ताकस्य कारणस्य कार्योपस्थितौ, खमत्ता नियतसत्तावति, कार्ये संबन्ध
च पदानां, पदोपस्थाप्यपदार्थानाञ्च परस्परेण संबवे च । अन्वयबोध पु० अन्वयस्य पदोपस्थाप्य पदार्थानां संवन्धस्य बोधः
६० । न्यायमते शदजन्ये शाब्द इति नामके प्रत्यक्षानुमानादि
भिन्न बोधे । वैशेषिकमते शब्दजन्य अनुभित्यात्म के एव बोधे । अवयव्यतिरेकिन लि. अन्वयव्यतिरेको स्तोऽस्य । साधप्रसाधक
हेत विशेणे, यथा वह्निसाधने धमः । स हि यङ्गिमति महानसादौ वयमावबति जलादौ च भावाभावाभ्यां वह रन्वयव्याप्तः व्यतिरेक
व्याप्तश्चेति न्यायमते प्रसिद्धम् । . अन्वयव्याप्ति स्त्री० अन्वयेन व्याप्तिापन नियततया स्थिति
३त० । यत्र धूमस्तन वहिरित्यवं रूपायां व्याप्तौ । अचवसर्ग पु० अनु+अब+सृज-घज। यथेष्ट क्रियतामित्य व
रूपायामजुनायाम् [ दू-कतरि अच् वा । वंग,मन्ताने च । अचवाय पु० अन्वयाय्यते उत्पत्त्यासंबधधते अनु+व+अय-घज. अन्च टका स्त्रो० अनुगतामटकाम् अत्या०स० । अष्टकानन्तरतिथि घु
गौणचान्द्र पौषमाधफाल्गुनमासानां कृष्ण नवमीषु । तत्र सॉग्नि
कस्य माटवाड्समष्टकाश्राद्धवत् कर्तव्यम् । वह अव्य. अनि अङ्गि वीपसार्थ ऽव्ययी० अच । प्रतिदिने । अन्वाचय पु० एकस्य प्राधान्यादन्य अचीयते बोधयते यत्र अनु+या+
चि-प्राधारे अच् । उद्देश्य सिद्ध्याऽनुदेश्यसिहौ । यथा भिक्षां गछ यदि गां पश्य स्ताञ्चानय, अत्र भिक्षायामेव उद्देश : न गमने,तत्
सिद्धा त्तरं गवानयनम नुद्दिष्टमपि साधतया निहि धम् । अचाने अव्य० अन्वाजयन्यनेन अनु+आ+जि-डे । दुर्बलस्य बला
धाने । सप्तम्यन्तप्रतिरूपकोऽयम् । अम्बादेश पु. अनु+का+दिश घन । पूर्वोपात्तस्य किञ्चित्कार्मा
For Private And Personal Use Only