________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८३३३
मणिकर्सिका सी० मणिकर्णः मणिमयकर्णभषणमस्वस्या ठन् विष्णु
तपस्यादर्थनात् विनयेन शिवस मणिमयकुण्डलपानस्थाने काशीस्थे
तीर्थभेदे । : : मणिकार ५० मणिमय भूषणं करोति क-अण् । (. हरि) मणि., मयम धाकारके प्रत्यक्षादिचतुःखण्डात्मकतवा चिन्तामणिनामक
पन्य तारे गधोपाध्याये च।. मणि कूट पु० मणीनां कूट व मचिमधुरकूटं शुज वारय । उत्तर... देशस्थे पर्वतर्भ दे। ... ... ... . [भारौषधे च । मपिच्छिद्रा श्री. मणिरिव विद्रमथाम। मेदामामौषधे, Tमपित-न०मप-क । रतिकाले स्त्रीणामव्यक्तगन्दभेदे । माणदीप पु० मणिमयः मणिप्रञ्चरः हीपः । शीरभद्रमध्यस्थे ध्येथे
दीप दे। मणिपर्वत पु० त० । पर्वतभेदे । मणिपूर न० मणिभिरिव पूर्थ ते प्रचुरदीप्तिमत्वात् । तन्त्रोतो नाभिः__देशसे सुषुमणानाडीमध्यगते पनाकारे चक्रभेदे । मणिबन्ध पु. भविध्यतेऽत्र बन्ध-धज् । प्रकोप पाण्योर्मध्यस्थे कर.. पन्थौ, संन्धवलपणाकरे पर्वतभेदे च । . . मणिभूमि स्त्री० ६० । मणौनामाकरे ।
मण्डपे । मणिमण्डप पु० : मणिमयः मणिप्रचुरः मण्डपः । मगि खचिते मणिमन्य पु० मशिमध्यने मिःमार्यतेऽस्मात् मन्थ-अपादाने घञ् ।
पर्वतमे दे | स कारणत्व नास्त्यस्य अञ्च । सैन्धवलवणे तस्य मणिबन्ध
( भन्य) सिन्ध देशान्तिकस्थपर्वतजातत्वात् । मणिमाला स्त्री० ६.० । मणोना मालेव | हारभेदे दन्त क्षतविशेषे, दीप्तौ, बच्याच..
पुल। मणिराग न० मरिय रागो वऽस्य | हिङ्गले । ३त. | मणिवर्ण मणिवीज पु० मणय व बीजान्यस्य । दाडिमे । मणिसर पु० मणीन् सरति कारणले न गच्छति सू-अच् । मणिख
चिते हारभेदे ।
For Private And Personal Use Only