________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[८३१.
मजरोनने पु० मार्थ व तदवस्यायामपि नमः । वैत । मजि(जी) स्त्री० भन्ज-न वा कोप । मनाम् । मञ्जिफला स्त्री• मञ्जिः मञ्जरी फले यथाः । कदल्याम् ।। मनिष्ठा स्त्री अतिथयेन मझिमती छन् । खनामयातायां बतायाम् मऔर न० मन्ज-ध्वनी रेरन् । पूरै, मलमणिमीर बलगम्भीरे".
इति सा. १०प० । दधिमन्यानदण्डबम्ब सम्म । मञ्ज वि० मन्ज-उन् । मनोहरें। मनुघोष पुतन्त्रोक' उपाथदेवभेदे । मजल वि. मन्ज-उखेच | मनीह, निकुञ्ज शपले च** मञ्ज.षा स्त्री मन्ज-अन् । (पेटरा) मेटिकावान मनिनवाच । मट सादे वा पर०स० सैट । मटति घमटी बभाटीत् । मचो स्त्री० मट-अचि डीम् । पाषाणदृष्टौ "मटचीहतेध कुरुष्विति
छान्दोग्यश्रुतिः । मठ बार अकम ने सवा पर सैट । मठति अमठोत्-अमाहीत् । मठ प्राध्याने या सक सेंट दित् । मण्ठते अति ।। मेठ पु० मठत्यत्व मठ-चय के । छावाधावा, देवगिरि, गन्नौर , मा भोदे चु० उम. अ. सेट दित् । मण्डयति-ते अमममहत्-त ।
विभागे भ्वा० अात्म.. मण्डते । मड भूघणे चुरा० उभं० पक्ष वा पर० सक० सेट् दित् । मण्ड____ यति ते मण्डति अभमत्-मण्डीत । मडक पु० मार-कुन ४. नलोपः । धान्यभेदै (मैडुया) । मड्डू पु० मन्जन्ति छान्य शब्दी व मज+उटा वाधर्म हैं (विपुल
डमरी) | खार्थ मन् व्यवंव। मण प्रयत्नापन्द भ्वा०प० अक० सेट । मणति अमाणीत् चमणीत् । मणि (ो) १०वी० मण-इन चीत्वपक्ष या डीम् । भुक्तादौ र
'मणिहारावलिरामणीयकामिति, अपनीलमणीग्टइतिषति च" मैषध मएमयपाल दें अखिजरे (जाला) निशाने, नागमे दे मणिबन्धे च । साथै कन् अलिबरे न ।
For Private And Personal Use Only