SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८२८ ] मकुरोपु० मकि-उरच् ए० दर्पणे, वकुलवृक्ष, कुलालदण्ड, कलिकायाञ्च मकुल पु० न० मकि-उलच ए° | मुकुले, वकुलवृक्ष' च । मकुष्ठक पु• मकि -म षायां उ-पृ० मा भषां स्तकति प्रतिहन्नि तक-अच् सुधामा० घत्वम् । वनमुर (मुगानि) । मकुष्ठ पु० कुत्सित तिष्ठति स्था-क अवठा० घत्वम् मीयते मा-ड कर्म | व्रीहिमे दे, मृद्गामिनि त्रि० । स्वार्थ कन् । वनमुगु । मकूलक पु० मकि-ऊल व् ४० दन्तीष्टक्ष, मुकुले च । मक गतौ वा या सक० सेट । मकते अमविष्ट । मकल न. मक-उलच् । शिलाजतुनि । मक्ष रोघे इंघाते च भ्वा० पर०अक० सेट । मति अमक्षीत् । मक्षवीर्य पु. मज्ञ संहत बीयं यस्मातृ ५ ब . | प्रियालच । मक्षि(क्षी)का स्त्री० मक्ष-कन टाम् अत इत्वम् पृ० वा दीर्घः । __ (माचि) कीट दे । सिक्थकाधारे पदार्थ (मौचाक) । मक्षिकासन पु० त० मा सिकन् तया आखतेऽल ल्युट । मख पणे वापर०सक० सेट । मखति माखीत् अमखीत् । मख सर्पणे वापर० स० सेट इदित् | मकति कमसीत् । मख पु० मख - घ । यन्ने । [ मलजे फलभे दे । मखान न० मखकाले भोज्यमन सुन्यनत्वात् । (माखना) जलजाते मग सर्पणे वापर०सक० सेट, दित् । मङ्गति यमीत् । मगध पु० मङ्गते अधोगम्यतेऽनेन मगि-अच् ४० मग दोष पाप वा दधाति धा-क । देशभ दे । तद्देशस्थ जने ब०व० । मगधोद्भवा स्त्री० मगधदेणे बाहुल्य नोद्भवति यच । पिप्पल्याम् बद्देशाचुरभवत्वात्तथात्वम् । मध कैतवे, द्यूतक्रीडादौ अक० गतौ निन्दायां प्रारम्भ च सक भ्वा० छा० सेट इदित् । मङ्घते अमविष्ट । मघ भ षणे मा०पर०सक० सेट इदित् । मङ्घति अमङ्घोत् । मघवत् पु० मह-धजय क हस्य घ: मघः पजा अत्यर्थे मतप मस्य वः । इन्द्र मघवन्तौ मघवत: । तत्पत्न्यां डीप् मघवती । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy