________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८२८ मघवन् पु० मह-कनिन् नि । इन्द्र भधवा मघवानौ मघोनः ।
तत्पनया डीप मघोनी । मघा स्त्री. मह-घ हस्य धत्वम् । पश्चिन्याधिके दशमे नक्षत्रे तस्याश्च
पञ्चसारात्मकत्वात् बहुत्वमपि “पितरः स हयन्त्यनमष्टकास मघास
नि" स्मृतिः । मां मूलञ्च वर्जये"दिति मचायां पिण्डदानञ्चेति - सतिस्तु समुदायस्थे कत्वाभिप्रायेण । भवात्रयोदशी स्त्री० मधान क्षण युक्का बयोदशी । भाद्रशणक्यो
दश्यां तत्र व मधानचनसंयोगसम्भवात् "प्रौपद्यामतीतायां मघा.
युक्ता योदशी ति ऋतिः । मबी पु० मधानक्षले भवः अण दृड्डौ पः इखः डीम् । मधानचन
स्थ रविम ज्वमानयुक्त काले मौरभाद्रमासे जायमाने (श्राउस)धान्ये मङ्गुर पु° मकि-उरन् । दर्पणे । मल, अन्य • मसि-उन् अध्य मृशार्थे च । ४. स्वस्थ जत्वमपि । मङ्गल पु० मगि-यलच । भ मिलते, पहमें दे प्रशस्त अभीटासिनी ___ च । तइति नि। दुईयां, हरिद्रायां, दूर्वायां, पतिव्रतायाञ्च स्त्री. मङ्गलचण्डिका स्त्री० मङ्गलवारे पूज्यायां चण्डिकायां दुर्गा दे। मङ्गलच्छाय पु० मङ्गला प्रशसा छाया यस्य | वटवृक्ष। मङ्गलपाठक पु० मङ्गलार्थ स्तुतीः पठति पठ-एल। स्तुतिपाठके
'नाथामङ्गलपाठक ! मैल पापसदेति वेणीसंहारः । मङ्गलप्रदा स्त्री० मङ्गलं प्रददाति प्र+दा-क हरिदायाम् । मङ्गल्य २० मङ्गलाय हितं यत् । चन्दने, मङ्गलागुरुणि, स्वणे, सिन्दरे,
दनि च । सचिरे मङ्गलकरे च त्रि.। “सर्वमङ्गलमङ्गल्ये" रति चण्डी । अश्वत्थे, बिल्व, जीरके, मसूरके, नारिकेले, कपित्य',
रीठाकरले, लायमाणौषधे च पु० । मङ्गल्य क पु० मङ्गलपहस्य प्रियः तद्दोषनिवारणार्थं दीयमानत्वेन
शाखविधानात् । मसूरे। मङ्गल्यकुसमा सी० मन्नल्य कुसम यस्याः । शतपुष्पग्राम् |
For Private And Personal Use Only