SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८२७] में ज भासि भ्वा० श्रात्म० अक० सेट् । भेजते अन जिष्ट । चडि न (म्ले)ष पतने चलने च अक० भ्वा० उभ० सेट् । (क)पति ते अम्बे (म्) पीत् अव ( )षिष्ट | चडि न हवः । भ्रष पु० श्रेष-घञ् | उचितस्थानात् पतने । वक्ष भक्षणे भ्वा० उभ०सक० सेट् । लक्षात ते । अलक्षीत् । अन्न विष्ट । दुर्गमते पचवावरयम् । . लाश दीप्तौ वा दि• पच्छे भ्वा० प्रा० अक० सेट् फणा। माश्यते हायते कान्हाधिष्ट बचा । (अ) बाराथुः । वोपदेवमते महाशधातुरयम् । म पु० मा-क | चन्द्रे, शिवे ब्रह्माणि, यमे समये, मधुसूदने च शिवे हलन्तमकारोपि'मकारस्तु महेश्वर" इति प्रणवान्तर्गतमकारार्थोतो; मक भषे गतौ च वा० या• पक० सेट् इदित् | मकते अमङ्किष्ट । मकर ३० मनुष्य कृष्णाति हिनति कृ-अच् प० । जलजन्तुभेदे । मकराकारत्वात् मेषादितो दशमे राशौ च | मकि-घ ४० तं राति-रा-क | निधिर्मदे । [ कर्णभूषणे । मकरकुण्डल पु० मकराकति कुण्डलं कर्णभूषणम् | मकराततो मकरकेतन पु० मकरः मकरचिह्नित: केतनो ध्वजो यस्य । कन्दर्षे मकरकेतप्रमतयोऽयल। मकरन्द पु० मकरमपि द्यति कामजनकत्वात दो-अवखण्डने क ४० सम् । पुष्पमधौ, कुन्दने च । किञ्जरके न० । मकरन्दवती स्त्री० मकरन्द+बाहुल्ये मतप् मस्य यः डीए । पाठलायाम् । मविशिष्ट लि। [कराम दे। मकराकार 3. मकरस्थेवाकारः फलस्य यस्य । ( काटाकरमचा) मकरालय पु० ईत ० । समुद्रे । मकरायामादयोऽप्यन । मकुट म. मकि+भ षण उट ४० । शिरोम षण सुकुट । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy