SearchBrowseAboutContactDonate
Page Preview
Page 832
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 [ ८२ ] कर्त्तरि क्त । मिथ्याज्ञानयुक्त, भ्रमणयुक्त े च त्रि० । धुस्तूरे पु० | भ्रान्ति स्त्री० भ्रम - क्तिन् । भ्रमण, भ्रान्तिमत् पु० अलङ्कारोक्त अर्थालङ्कारभेदे । यथार्थमाने च । Acharya Shri Kailassagarsuri Gyanmandir भ्रामक ५० भ्रामयति भ्रम - एव ल् | श्टगाले, धूत्तै, स्वर्य्यात् मणौ, यस्कान्ते प्रस्तरे च । भ्रामर न० भ्रमरेण संमृत सम्पादितम् पास्येदं वा 1 मधुमि । स्मरसम्बन्धिमि वि० वयस्कान्त' पु० । 'भ्रामरं रूपं कृत्वासं ख्ये यष्ट पद' मित्य ुपक्रम्य 'भ्रामरीति च मां लोक ” इति 'चण्डप्रामुक्त' चण्डीमूर्त्ति भेदे | माश भासे स्वा० प० फणा० चाक ० सेट | स्वाति प्राप्यति चबाशिष्ट । भ्रशे बनाये । चङि न खः । थु भ्राशथुः । भ्रष्ट न० भ्ररखेदं तत्पचनसाधनत्वात् (भाजनाखोला) मर्ज्जन पात्रभेदे । अष्ट रिदम् छा‍ | भ्राष्ट्रमित्यभ्यत । भ्रास दीप्तौ भ्राशवत् सर्वम् । भ्भ्रो भये चक० भरण सक० प्रा० वा पा० पर० अनिट् । श्रीणाति त्रिणाति छात्रषीत् । भुडीत् भ्भ्रुड स ंवरण सक० संघाते वक० ० कु० पर ० सेट् । भ्रुडति (c) कुस पु० भ्रय: कुळसा यस्य पृ० वा खः । कुसवत् | (ञ) कुटि ६० । पृ० वा ह्रखः । भ्टकुटिवत् सर्वम् । भ्रू स्त्री० भ्रम-डू | नेत्रयोरुद्ध स्थायां रोमराज । a भ्रू चेप ० ६० । भ्रूभङ्गे सङ्केत ज्ञापनाय क्षेपमात्त्रानुमितप्रवेशामि” ति कुमारः | व व वोस्ति क्वालने 'भ्रू [णत | भ्त्रण यशायां विशङ्कायाश्च चु० प्रात्म० सक० सेट् । ण्यते छाबु भ्र ूण पु० त्र - घञ् । खोणां गर्भे, वालशे च । भ्र ू एकत्रि भ्रूणं गर्भं हन्ति हन क । भ्रूणहत्याकारके | किप् भ्रूण हाप्यत्र । For Private And Personal Use Only भ्र ूभङ्ग पु० ६त० 1 क्रोधादिज्ञापनार्थं भ्रस्तिर्य चालने "भ्रूभङ्ग दुष्प्र ेचमुखस्य तस्य” ति कुमारः ।
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy