SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ८२५ ] .. जाने ) जम्ननिर्गमस्थाने, कुन्दे, ( कुद ) भ्रमणे च | भ्रमर पु० भ्रम-करन् । मधुकरे | भ्रमरक पु• भ्रमर व कायति के-क । ललाटलम्बिते अमरतल्ये .. चर्गा कुन्नते । खार्थे कन् । भ्रमरे, घटङ्ग, बालमधिकायाञ्च । भ्रमरप्रिय पु० ६त । धाराकदम्ब । भ्रमरातिथि पु० भ्रमरः अतिथिर्यस्य । चम्पके । मरानन्द पु० भ्रमरान् यानन्दयति घा-नन्द-णिच -अच् | वकुले । भ्रमरालक पु० भ्वमर दूब अलति पर्याप्नोति अल खुल । ललाटस्थिते चमरतुल्य चूर्ण कुन्तले | भ्रमरी स्त्री भ्रम-करन गौ० ङीष । जतुकायां धमरमार्थायाञ्च ।। भ्रमरेष्ट पु० ६ त ० । श्योनाकले । भावी भूमिजम्बाञ्च स्त्री० । भ्रमरोत्सवा स्त्री भ्रमराणात्मवो मोदोयन । माधवीलतायाम् । भ्रश वधःपतने दि० पर० सक० सेट । अश्यति अधाशीत् यमशी स। का वेट । नष्ट वि० मश-क । च्य ते अध:पतिते । २ सज पाके तु.उ.सक अनिट । भज्जति प्रभाक्षीत् । बमर्ज-बधब्ज नाज दीपो भ्वा० श्रात्म० फणा. अक० सेट । माजते समाजिष्ट. भेजे यमाजे । चङि वा हस्खः । अशु वाजयुः । माजिणु नि• बाज-इष्णु च । दीप्तिशीले । भ्राट पु. भाज-सच ४० । एकपिल जाते ( भार) इति ख्याते स्वचा सहोती । वाटभगिन्योः वि०व० । नाटज पु० भातुर्जायते जन-ड । मातृष्णले । तत्कन्वायां स्त्री० ।। नाटव्य पु. भ्रातः पुत्रः भ्राट+व्यत् धातुष्य ल', अलौ च । नाट श्वशुर पु० भ्रातापि पत्य ज्येष्ठ भ्रातापि श्वशुरस्थानीयस्तत् । पिटतल्यत्वात् । (भासुर) भर्त ज्यश्चातरि भर्त श्वशरता व्धेठे इति भारतान्तरम् । नानीय पु० भ्रातरपत्यमिदं वा छ | भानुष्यु ले नाटसम्बन्धि नि त्रिका भ्रान्त न० धम-भावे क । नमण 'जमस्थाने भ्रान्तमिति नाटकम् । For Private And Personal Use Only
SR No.020666
Book TitleShabdastom Mahanidhi
Original Sutra AuthorN/A
AuthorCalcutta Sanskrit Vidyamandir
PublisherCalcutta Sanskrit Vidyamandir
Publication Year1876
Total Pages1360
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy