________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। ८२४]
भोगिवल्लभ पु० ६ त० । चन्दने । भोगीन्द्र पु० भोगिनामिन्द्रः स्वामित्वात्, भोगी इन्द्र इव वा, अनन्त
देवे वासुको च भोगीशादयोऽप्यान ।। भोग्य न० भुज- ण्यत् कुत्त्वम् । धने, धान्ये च । भोगा, त्रि।
भोगार्ह स्त्रियां, वेश्यायाञ्च स्त्री० ।। भोज पु० भुज-अच् । स्वनामख्याते देशभेदे धारापुरस्य नृपभी दे ___धन्यः श्रीभोजराजस्त्रिभुवन विजयी" स्यङ्गटः । भोजकट पु. भोजाख्ये देथे । भोजन म० भज-ल्य ट । कठिनद्रव्यस्य गलविलाधः संयोजने | भोज्य वि० मज-गम भक्षणार्थवान कुत्वम् । भक्षणीयद्रव्यमाले । मोटाङ्क पु० (भोटान) देशभ दे । भोस् अव्य० भा-डोसि । सम्बोधने, प्रश्न विधादे च | भौतिक वि० भ तानि पृथिव्यादीनि पिशाचान वा अधिकत्य जातानि
ठक् । मताधिकारेण जाते उपद्रवे व्याध्यादौ । भौम पु. भ मेरपत्य तस्था इद वा अण् । नरकासुरे "त्वयि भौम . गते जे मिति माधः । मङ्गलग्रहे च । म मिभने त्रि० । भौमरत्न न० भौमप्रिय रत्न शाक० । प्रथाले । भौमिक वि० भ मौ अधिक्कतः ठक् । म म्यधिकारिणि । मौरिक लि. भरिणि स्वर्णे अधिात: ठन् | स्वर्णाध्यक्ष । भ्यास भये भ्वा० श्रा० अक० सेट, । भ्यसते अभ्यसिष्ट । भवण शब्द भ्वा० पर० स० सेट, । भणति अवाणीत् अधणीत् । भ्रक (श)स पु० वा कु. (शा)मा यस्य ४० नि० । भृकुमशब्दार्थ । नकुटि(टी) स्त्री• भुवः कुटिर्भङ्गः पृ० वा डीप् । भूभङ्गे । भ्रम चलने भ्वा० पर० स० सेट ।भ्रमति अभ्रमत् अनमीत् । भनम चलने दिवा. पर० सक० सेट शमा० । माम्थति अनमीत् । नम चलने, न्या. पर० अक० सेट । भ्रमति अनमीत् फणा.
भेमतः बभ्रमतः । चडि महखः । ज्वला भ्रमः भ्रामः । नम पु० भ्रम-धज । मिथ्यानाने ( अन्यथाभूतस्य वस्तुनोऽन्यथारूपए
For Private And Personal Use Only