________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ८२३ ]
भेषज न० मेष - घञ् भोष रोगभयं जयति जि- -ड | औषधे । भेषजाङ्ग न० ईत । श्रौषधस्य चानुपेये वस्तुनि | भैचा न० भिचैव तत्समूहो वा ध्वण | भिक्षायां, भैक्षच या स्त्री० चर - भावे कयप् ६० । भिक्षाक्रियाकरण । भैन्य न० भिक्षाणां समूहः ष्यञ् । भिश्वासमूहे ।
भिचासमूहे
→
भैमी स्त्री॰ भीमेनोपासित तस्येद वा न्रत्यय् ङीप् । मा शुक्लै काकादश्याम्, भीमराजस्य पुत्रप्रां दमयन्त्याञ्च । “विहाय भैमीमपदर्पया कये" ति नैषधम् ।
भैरव न० भोरोरिदम् य् । भये, तद्दति लि० । माथादिप्रसिद्ध भयानके रसे । भयसाधने त्रि. स्त्रियां ङीप् । शङ्करे, तदवतार
भेदे रागभेदे, मदभेदे च पु० । शिवपत्न्यां स्त्री० ङीप् । भैषज्य न० भेषजमेव भिष्ाः कर्म वा ष्यञ् । औषधे । भी अव्य० भा डो | सम्बोधने ।
1
"
,
भाग पु० भुज - कर्मादौ घञ् । सुखे, सुखादुःखाद्यनुभवे, पण्य स्त्रीणां भाटकादिरूपे वेतने, सर्पस्य फणायां तत्काये, धने, पालने, बहारे च । अर्थं ब्राद्यच् । सर्भे । व्याधारे घञ 1 देहे, माने च | ज्योतिषोक्ते ग्रहार्णा तत्तद्रामिस्थितौ भम्यादिषु उत्पन्नद्रव्य - विनियोगे, यथेष्टविनियोगे च " बन्धुनामविभक्तानां प्रदापये" दिति स्मृतिः । भोगदेह पु० भुज्यते सुखदुःखादिकमत्र भज-आधारे घर्_ कर्म ० पुण्यपापफलभोगार्थे देहे, "प्र ेतदेहं परित्यज्य भोगदेन्हं प्रपद्यते”
भोग नैत्र
1
इति स्मृतिः ।
भोगभूमि स्वी० भोगस्य व भूमिः स्थानम् । भारतवर्षातिरिक्त वर्षे तल हि भोग एव न कर्म इति शास्त्रे स्थितम् ।
For Private And Personal Use Only
भोगवती स्त्री० भोगः सर्पशरीरं भम्नाऽस्त्यस्याम् मतुप् मस्य वः । पातलगङ्गायाम् “भोगवती च पाताले” इति पुषाणम् । भोगिन् स्त्री० भोग+अस्त्यर्थं इनि । सर्पे, न्टपे, यामाध्यच, नापिते च । भोगयुक्त लि० । भोगवदादयः सर्पे । भोगयुक्त लि० ।