________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्यत् पु० अन्येन भियते भ-कर्मणि किम् । कोकिले । कर्मणि
तो अन्यतोऽन्यत्र । कर्तरि किपि परपोपके लि० । अन्याहग् त्रि०अन्यस्य व दर्शनमस्य अन्य+दृश-किन् अात्वम् । अन्य__सणे,अन्य प्रकारे च । कडि-अन्यादृशः कसे छान्याशोऽप्य वार्थ अन्याय पु० न्यायो विचारः, सङ्गतिः,ौचित्य, प्रतिज्ञादिपञ्चकप्रति
पादकवाक्यञ्च अभावार्थे नत० । विचाराभावे, सङ्गत्यभावे, अनौचित्य, भेदार्थे न०त. पञ्चाङ्गन्यायमिन्ने च न्यायशब्दाई त्वधिकं वच्ते । ब० । विचारपून्ये, यौचित्यम्भून्ये, असगते,
प्रतिज्ञादिपञ्चकवाक्यम्पून्ये च त्रि। अन्योदय पु० अन्यरिमन स्वमाटभिन्न उदरे गर्भ भवः उदर+यत् ।
एक पिटके भिन्नमाटके वैमाने ये भातरि । “अन्योदय॑स्तु संस्ष्टीति” स्मृतः । तथाभगिन्यां स्त्री० । अन्योदरजातमात्रे त्रि० अतएव दायभागटीकायां तड़चनव्याख्याने भ्राट पुत्रादीनामपि
अन्योदर्य पदार्थ तया पहणमित्य तम् । अन्योन्य त्रि. अन्य कर्मव्यतिहारे (एकजातीयक्रियाकरणे ) द्वत्वनि
पूर्व पदे सुश्च । परस्परा) । वाहत्वस्यापि सर्वनामता तेनान्योऽन्य म इत्यादि । अलङ्कारशास्वप्रसिद्ध अलङ्कारभेदे न० तच्च
साहि० द०१० परि० दृश्यम् । अन्योऽन्याभाव पु० अन्योऽन्यस्मिन् अन्योऽन्यस्य अभाव: । भेदे भेदो
हि यथा घटे पटस्य तथा पटे घटस्य सदाऽस्ति संसर्गाभावस्तुनैवं घटे भूतलस्याभावेऽपि भूतले घटस्य कदाचित् सत्त्व संभवेन
सदा भावाभावात्। .. अन्योन्याश्रयः त्रि. अन्योन्यमाश्रयतीति अा+श्री-अच् । परम्प
रसामेछे । न्यायमते तर्कविशेषे पु०। स च एकस्य ज्ञानादिजननाय यथाऽन्य ज्ञानाद्यपेक्षा तथा अन्य स्ख ज्ञानादिजननायेतरस्य ज्ञानाद्यपे.
क्षति खापेलापेक्षित्वनिमित्तकोऽनिष्टः प्रसङ्गः विस्तरस्तु वाचस्पत्य । अन्वक्ष त्रि० अनुगतमक्षमिन्द्रियं अत्या ०स० । प्रत्य ने, अनुपदे अनुगे
च । अक्षण: समीमेऽव्ययी० टचि । चक्षु नि कटे अव्य० ।
For Private And Personal Use Only